Студопедия — Mahôbhôratam VI, Bhøûmaparvan 830 — 1532
Студопедия Главная Случайная страница Обратная связь

Разделы: Автомобили Астрономия Биология География Дом и сад Другие языки Другое Информатика История Культура Литература Логика Математика Медицина Металлургия Механика Образование Охрана труда Педагогика Политика Право Психология Религия Риторика Социология Спорт Строительство Технология Туризм Физика Философия Финансы Химия Черчение Экология Экономика Электроника

Mahôbhôratam VI, Bhøûmaparvan 830 — 1532






 


 

I

DHКTARФЫЕRA UVФCA

1. Dharmakûetre Kurukûetre samayetô yuyutsavað |
mômakôð Pôòâavôñ caiva kim akurvata Saüjaya ||

SAЬJAYA UVФCA

2. dêûåvô tu Pôòâavônøkaü vyãâhaü Duryodhanas tadô |
ôcôryam upasaügamya rôjô vacanam abravøt ||

3. pañyaitôü Pôòâuputrôòôm ôcôrya mahatøü camãm |
vyãâhôü Drupadaputreòa tava ñiûyeòa dhømatô ||

4. atra ñãrô maheûvôsô Bhømôrjunasamô yudhi |
Yuyudhôno Virôåañ ca Drupadañ ca mahôrathað ||

5. Dhêûåaketuñ Cekitônað Kôñirôjañ ca vøryavôn |
Purujit Kuntibhojañ ca Ñaibyañ ca narapuügavað ||

6. Yudhômanyuñ ca vikrônta Uttamaujôñ ca vøryavôn |
Saubhadro Draupadeyôñ ca sarva eva mahôrathôð ||

7. asmôkaü tu viñiûåô ye tôn nibodha dvijottama |
nôyakô mama sainyasya saüjèôrthaü tôn bravømi te ||

8. bhavôn Bhøûmañ ca Karòañ ca Kêpañ ca samitiüjayað |
Añvatthômô Vikaròañ ca Saumadattis tathaiva ca ||

9. anye ca bahavað ñãrô madarthe tyaktajøvitôð |
nônôñastra praharaòôð sarve yuddhaviñôradôð ||

10. aparyôptaü tad asmôkaü balaü Bhøûmôbhirakûitam |
paryôptaü tv idam eteûôü balaü Bhømôbhirakûitam ||

11. ayaneûu ca sarveûu yathôbhôgam avasthitôð |
Bhøûmam evôbhirakûantu bhavantað sarva eva hi ||

12. tasya saüjanayan harûaü Kuruvêddhað pitômahað |
siühanôdaü vinadyoccaið ñaþkhaü dadhmau pratôpavôn ||

13. tatað ñaþkhôñ ca bheryañ ca paòavônakagomukhôð |
sahasaivôbhyahanyanta sa ñabdas tumulo ’bhavat ||

14. tatað ñvetair hayair yukte mahati syandane sthitau |
Môdhavað Pôòâavañ caiva divyau ñaþkhau pradadhmatuð ||

15. Pôècajanyaü Hêûøkeño Devadattaü Dhanaüjayað |
Pauòâraü dadhmau mahôñaþkhaü bhømakarmô Vêkodarað ||

16. Anantavijayaü rôjô Kuntøputro Yudhiûåhirað |
Nakulað Sahadevañ ca Sughoûamaòipuûpakau ||

17. Kôñyañ ca parameûvôsað Ñikhaòâø ca mahôrathað |
Dhêûåadyumno Virôåañ ca Sôtyakiñ côparôjitað ||

18. Drupado Draupadeyôñ ca sarvañað pêthivøpate |
Saubhadrañ ca mahôbôhuð ñaþkhôn dadhmuð pêthak pêthak ||

19. sa ghoûo Dhôrtarôûårôòôü hêdayôni vyadôrayat |
nabhañ ca pêthivøü caiva tumulo vyanunôdayan ||

20. atha vyavasthitôn dêûåvô Dhôrtarôûårôn Kapidhvajað |
pravêtte ñastrasampôte dhanur udyamya Pôòâavað ||

21. Hêûøkeñaü tadô vôkyam idam ôha mahøpate |
senayor ubhayor madhye rathaü sthôpaya me ’cyuta ||

22. yôvad etôn nirøkûe ’haü yoddhukômôn avasthitôn |
kair mayô saha yoddhavyam asmin raòasamudyame ||

23. yotsyamônôn avekûe ’haü ya ete ’tra samôgatôð |
Dhôrtarôûårasya durbuddher yuddhe priyacikørûavað ||

24. evam ukto Hêûøkeño Guâôkeñena Bhôrata |
senayor ubhayor madhye sthôpayitvô rathottamam ||

25. Bhøûmadroòapramukhatað sarveûôü ca mahøkûitôm |
uvôca Pôrtha pañyaitôn samavetôn Kurãn iti ||

26. tatrôpañyat sthitôn Pôrthað pitên atha pitômahôn |
ôcôryôn môtulôn bhrôtên putrôn pautrôn sakhøüs tathô ||

27. ñvañurôn suhêdañ caiva senayor ubhayor api |
tôn samøkûya sa Kaunteyað sarvôn bandhãn avasthitôn ||

28. kêpayô parayôviûåo viûødann idam abravøt |
dêûåvevamôü* svajanôü* Kêûòa yuyutsãü* samupasthitôm* ||

29. sødanti mama gôtrôòi mukhaü ca pariñuûyati |
vepathuñ ca ñarøre me romaharûañ ca jôyate ||

30. Gôòâøvaü sraüsate hastôt tvakcaiva paridahyate |
na ca ñaknomy avasthôtuü bhramatøva ca me manað ||

31. nimittôni ca pañyômi viparøtôni Keñava |
na ca ñreyo ’nupañyômi hatvô svajanam ôhave ||

32. na kôþkûe vijayaü Kêûòa na ca rôjyaü sukhôni ca |
kiü no rôjyona Govinda kiü bhogair jøvitena vô ||

33. yeûôm arthe kôþkûitaü no rôjyaü bhogôð sukhôni ca |
ta ime ’vasthitô yuddhe prôòôüs tyaktvô dhanôni ca ||

34. ôcôryôð pitarað putrôs tathaiva ca pitômahôð |
môtulôð ñvañurôð pautrôð syôlôð saübandhinas tathô ||

35. etôn na hantum icchômi ghnato ’pi Madhusãdana |
api trailokyarôjyasya hetoð kiü nu mahøkête ||

36. nihatya Dhôrtarôûårôn nað kô prøtið syôj Janôrdana |
pôpam evôñrayed asmôn hatvaitôn ôtatôyinað ||

37. tasmôn nôrhô vayaü hantuü Dhôrtarôûårôn svabôndhavôn* |
svajanaü hi kathaü hatvô sukhinað syôma Môdhava ||

38. yady apy ete na pañyanti lobhopahatacetasað |
kulakûayakêtaü doûaü mitradrohe ca pôtakam ||

39. kathaü na jèeyam asmôbhið pôpôd asmôn nivartitum |
kulakûayakêtaü doûaü prapañyadbhir Janôrdana ||

40. kulakûaye praòañyanti kuladharmôð sanôtanôð |
dharme naûåe kulaü kêtsnaü adharmo ’bhibhavaty uta ||

41. adharmôbhibhavôt Kêûòa praduûyanti kulastriyað |
strøûu duûåôsu Vôrûòeya jôyate varòasaükarað ||

42. saükaro narakôyaiva kulaghnônôü kulasya ca |
patanti pitaro hy eûôü luptapiòâodakakriyôð ||

43. doûair etaið kulaghnônôü varòasaükarakôrakaið |
utsôdyante jôtidharmôð kuladharmôñ ca ñôñvatôð ||

44. utsannakuladharmôòôü manuûyôòôü Janôrdana |
narake niyataü vôso bhavatøty anuñuñruma ||

45. aho bata mahatpôpaü kartuü vyavasitô vayam |
yad rôjyasukhalobhena hantuü svajanaü udyatôð ||

46. yadi môm apratøkôram añastraü ñastrapôòayað |
Dhôrtarôûårô raòe hanyus tan me kûemataraü bhavet ||

SAЬJAYA UVФCA

47. evam uktvôrjunað saükhye rathopastha upôviñat |
visêjya sañaraü côpaü ñokasaüvignamônasað ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde Arjunaviûôdayogo nôma prathamo ’dhyôyað

 


 

 

II

SAЬJAYA UVФCA

1. taü tathô kêpayôviûåam añrupãròôkulekûaòam |
viûødantam idaü vôkyam uvôca Madhusãdanað ||

СRШBHAGAVФN UVФCA

2. kutas tvô kañmalam idaü viûame samupasthitam |
anôryajuûåam asvargyam akørtikaram Arjuna ||

3. klaibyaü mô sma gamað Pôrtha naitat tvayy upapadyate |
kûudraü hêdayadaurbalyaü tyaktvottiûåha paraütapa ||

ARJUNA UVФCA

4. kathaü Bhøûmam ahaü saükhye Droòaü ca Madhusãdana |
iûubhið pratiyotsyômi pãjôrhôv arisãdana ||

5. gurãn ahatvô hi mahônubhôvôn
ñreyo bhoktuü bhaikûam apøha loke |
hatvôrthakômôüs tu gurãn ihaiva
bhuèjøya bhogôn rudhirapradigdhôn ||

6. na caitad vidmað kataran no garøyo
yad vô jayema yadi vô no jayeyuð |
yôn eva hatvô na jijøviûômas
te ’vasthitôð pramukhe Dhôrtarôûårôð ||

7. kôrpaòyadoûopahatasvabhôvað
pêcchômi tvôü dharmasaümãâhacetôð |
yac chreyað syôn niñcitaü brãhi tan me
ñiûyas te ’haü ñôdhi môü tvôü prapannam ||

8. na hi prapañyômi mamôpanudyôd
yac chokam ucchoûaòam indriyôòôm |
avôpya bhãmôv asapatnam êddhaü
rôjyaü surôòôm api côdhipatyam ||

SAЬJAYA UVФCA

9. evam uktvô Hêûøkeñaü Guâôkeñað paraütapa |
na yotsya iti Govindam uktvô tãûòøü babhãva ha ||

10. tam uvôca Hêûøkeñað prahasann iva Bhôrata |
senayor ubhayor madhye viûødantam idaü vacað ||

СRШBHAGAVФN UVФCA

11. añocyôn anvañocas tvaü prajèôvôdôüñ ca bhôûase |
gatôsãn agatôsãüñ ca nônuñocanti paòâitôð ||

12. na tv evôhaü jôtu nôsaü na tvaü neme janôdhipôð |
na caiva na bhaviûyômað sarve vayam atað param ||

13. dehino ’smin yathô dehe kaumôraü yauvanaü jarô |
tathô dehôntaraprôptir dhøras tatra na muhyati ||

14. môtrôsparñôs tu Kaunteya ñøtoûòasukhaduðkhadôð |
ôgamôpôyino ’nityôs tôüs titikûasva Bhôrata ||

15. yaü hi na vyathayanty ete puruûaü puruûarûabha |
samaduðkhasukhaü dhøraü so ’mêtatvôya kalpate ||

16. nôsato vidyate bhôvo nôbhôvo vidyate satað |
ubhayor api dêûåo ’ntas tv anayos tattvadarñibhið ||

17. avinôñi tu tad viddhi yena sarvam idaü tatam |
vinôñam avyayasyôsya na kañcit kartum arhati ||

18. antavanta ime dehô nityasyoktôð ñarøriòað |
anôñino ’prameyasya tasmôd yudhyasva Bhôrata ||

19. ye enaü vetti hantôraü yañ cainaü manyate hatam |
ubhau tau na vijônøto nôyaü hanti na hanyate ||

20. na jôyate mriyate vô kadôcin nôyaü bhãtvô bhavitô vô na bhãyað |
ajo nityað ñôñvato ’yaü purôòo na hanyate hanyamône ñarøre ||

21. vedôvinôñinaü nityaü ya enam ajam avyayam |
kathaü sa puruûað Pôrtha kaü ghôtayati hanti kam ||

22. vôsôüsi jøròôni yathô vihôya navôni gêhòôti naro ’parôòi |
tathô ñarørôòi vihôya jøròany anyôni saüyôti navôni dehø ||

23. nainaü chindanti ñastrôòi nainaü dahati pôvakað |
na cainaü kledayanty ôpo na ñoûayati môrutað ||

24. acchedyo ’yam adôhyo ’yam akledyo ’ñoûya eva ca |
nityað sarvagatað sthôòur acalo ’yaü sanôtanað ||

25. avyakto ’yam acintyo ’yam avikôryo ’yam ucyate |
tasmôd evaü viditvainaü nônuñocitum arhasi ||

26. atha cainaü nityajôtaü nityaü vô manyase mêtam |
tathôpi tvaü mahôbôho nainaü ñocitum arhasi ||

27. jôtasya hi dhruvo mêtyur dhruvaü janma mêtasya ca |
tasmôd aparihôrye ’rthe na tvaü ñocitum arhasi ||

28. avyaktôdøni bhãtôni vyaktamadhyôni Bhôrata |
avyaktanidhanôny eva tatra kô paridevanô ||

29. ôñcaryavad pañyati kañcid enam ôñcaryavad vadati tathaiva cônyað |
ôñcaryavac cainam anyað ñêòoti ñrutvôpy enaü veda na caiva kañcit ||

30. dehø nityam avadhyo ’yaü dehe sarvasya Bhôrata |
tasmôt sarvôòi bhãtôni na tvaü ñocitum arhasi ||

31. svadharmam api côvekûya na vikampitum arhasi |
dharmyôd dhi yuddhôc chreyo ’nyat kûatriyasya na vidyate ||

32. yadêcchayô copapannaü svargadvôram apôvêtam |
sukhinað kûatriyað Pôrtha labhante yuddham ødêñam ||

33. atha cet tvam imaü dharmyaü saügrômaü na kariûyasi |
tatað svadharmaü kørtiü ca hitvô pôpam avôpsyasi ||

34. akørtiü côpi bhãtôni kathayiûyanti te ’vyayôm |
saübhôvitasya côkørtir maraòôd atiricyate ||

35. bhayôd raòôd uparataü maüsyante tvôü mahôrathôð |
yeûôü ca tvaü bahumato bhãtvô yôsyasi lôghavam ||

36. avôcyavôdôüñ ca bahun vadiûyanti tavôhitôð |
nindantas tava sômarthyaü tato duðkhataraü nu kim ||

37. hato vô prôpsyasi svargaü jitvô vô bhokûyase mahøm |
tasmôd uttiûåha Kaunteya yuddhôya kêtaniñcayað ||

38. sukhaduðkhe same kêtvô lôbhôlôbhau jayôjayau |
tato yuddhôya yujyasva naivaü pôpam avôpsyasi ||

39. eûô te ’bhihitô sôükhye buddhir yoge tv imôü ñêòu |
buddhyô yukto yayô Pôrtha karmabandhaü prahôsyasi ||

40. nehôbhikramanôño ’sti pratyavôyo na vidyate |
svalpam apy asya dharmasya trôyate mahato bhayôt ||

41. vyavasôyôtmikô buddhir ekeha Kurunandana |
bahuñôkhô hy anantôñ ca buddhayo ’vyavasôyinôm ||

42. yôm imôü puûpitôü vôcaü pravadanty avipañcitað |
vedavôdaratôð Pôrtha nônyad astøti vôdinað ||

43. kômôtmônað svargaparô janmakarmaphalapradôm |
kriyôviñeûabahulôü bhogaiñvaryagatiü prati ||

44. bhogaiñvaryaprasaktônôü tayôpahêtacetasôm |
vyavasôyôtmikô buddhið samôdhau na vidhøyate ||

45. traiguòyaviûayô vedô nistraiguòyo bhavôrjuna |
nirdvandvo nityasattvastho niryogakûema ôtmavôn ||

46. yôvôn artha udapône sarvatað saüplutodake |
tôvôn sarveûu vedeûu brôhmaòasya vijônatað ||

47. karmaòy evôdhikôras te mô phaleûu kadôcana |
mô karmaphalahetur bhãr mô te saþgo ’stv akarmaòi ||

48. yogasthað kuru karmôòi saþgaü tyaktvô Dhanaüjaya |
siddhyasiddhyoð samo bhãtvô samatvaü yoga ucyate ||

49. dãreòa hy avaraü karma buddhiyogôd Dhanaüjaya |
buddhau ñaraòam anviccha kêpaòôð phalahetavað ||

50. buddhiyukto jahôtøha ubhe sukêtaduûkête |
tasmôd yogôya yujyasva yogað karmasu kauñalam ||

51. karmajaü buddhiyuktô hi phalaü tyaktvô manøûiòað |
janmabandhavinirmuktôð padaü gacchanty anômayam ||

52. yadô te mohakalilaü buddhir vyatitariûyati |
tadô gantôsi nirvedaü ñrotavyasya ñrutasya ca ||

53. ñrutivipratipannô te yadô sthôsyati niñcalô |
samôdhôv acalô buddhis tadô yogam avôpsyasi ||

ARJUNA UVФCA

54. sthitaprajèasya kô bhôûô samôdhisthasya Keñava |
sthitadhøð kiü prabhôûeta kim ôsøta vrajeta kim ||

СRШBHAGAVФN UVФCA

55. prajahôti yadô kômôn sarvôn Pôrtha manogatôn |
ôtmany evôtmanô tuûåað sthitaprajèas tadocyate ||

56. duðkheûv anudvignamanôð sukheûu vigataspêhað |
vøtarôgabhayakrodhað sthitadhør munir ucyate ||

57. yað sarvatrônabhisnehas tat tat prôpya ñubhôñubham |
nôbhinandati na dveûåi tasya prajèô pratiûåhitô ||

58. yadô saüharate côyaü kãrmo ’þgônøva sarvañað |
indriyôòøndriyôrthebhyas tasya prajèô pratiûåhitô ||

59. viûayô vinivartante nirôhôrasya dehinað |
rasavarjaü raso ’pyasya paraü dêûåvô nivartate ||

60. yatato hy api Kaunteya puruûasya vipañcitað |
indriyôòi pramôthøni haranti prasabhaü manað ||

61. tôni sarvôòi saüyamya yukta ôsøta matparað |
vañe hi yasyendriyôòi tasya prajèô pratiûåhitô ||

62. dhyôyato viûayôn puüsað saþgas teûãpajôyate |
saþgôt saüjôyate kômað kômôt krodho ’bhijôyate ||

63. krodhôd bhavati saümohað saümohôt smêtivibhramað |
smêtibhraüñôd buddhinôño buddhinôñôt praòañyati ||

64. rôgadveûaviyuktais tu viûayôn indriyaiñ caran |
ôtmavañyair vidheyôtmô prasôdam adhigacchati ||

65. prasôde sarvaduðkhônaü hônir asyopajô yate |
prasannacetaso hy ôñu buddhið paryavatiûåhate ||

66. nôsti buddhir ayuktasya na côyuktasya bhôvanô |
na côbhôvayatað ñôntir añôntasya kutað sukham ||

67. indriyôòôü hi caratôü yan mano ’nuvidhøyate |
tad asya harati prajèôü vôyur nôvam ivômbhasi ||

68. tasmôd yasya mahôbôho nigêhøtôni sarvañað |
indriyôòøndriyôrthebhyas tasya prajèô pratiûåhitô ||

69. yô niñô sarvabhãtônôü tasyôü jôgarti saüyamø |
yasyôü jôgrati bhãtôni sô niñô pañyato muneð ||

70. ôpãryamôòam acalapratiûåhaü samudram ôpað praviñanti yadvat |
tadvat kômô yaü praviñanti sarve sa ñôntim ôpnoti na kômakômø ||

71. vihôya kômôn yað sarvôn pumôüñ carati niðspêhað |
nirmamo nirahaükôrað sa ñôntim adhigacchati ||

72. eûô brôhmø sthitið Pôrtha nainôü prôpya vimuhyati |
sthitvôsyôm antakôle ’pi Brahmanirvôòam êcchati ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde sôükhyayogo nôma dvitøyo ’dhyôyað


 

III

ARJUNA UVФCA

1. jyôyasø cet karmaòas te matô buddhir Janôrdana |
tat kiü karmaòi ghore môü niyojayasi Keñava ||

2. vyômiñreneva vôkyena buddhiü mohayasøva me |
tad ekaü vada niñcitya yena ñreyo ’ham ôpnuyôm ||

СRШBHAGAVФN UVФCA

3. loke ’smin dvividhô niûåhô purô proktô mayônagha |
jèônayogena sôükhyônôü karmayogena yoginôm ||

4. na karmaòôm anôrambhôn naiûkarmyaü puruûo ’ñnute |
na ca saünyasanôd eva siddhiü samadhigacchati ||

5. na hi kañcit kûaòam api jôtu tiûåhaty akarmakêt |
kôryate hy avañað karma sarvað prakêtijair guòaið ||

6. karmendriyôòi saüyamya ya ôste manasô smaran |
indriyôrthôn vimãâhôtmô mithyôcôrað sa ucyate ||

7. yas tv indriyôòi manasô niyamyôrabhate ’rjuna |
karmendriyaið karmayogam asaktað sa viñiûyate ||

8. niyataü kuru karma tvaü karma jyôyo hy akarmaòað |
ñarørayôtrôpi ca te na prasidhyed akarmaòað ||

9. yajèôrthôt karmaòo ’nyatra loko ’yaü karmabandhanað |
tadarthaü karma Kaunteya muktasaþgað samôcara ||

10. sahayajèôð prajôð sêûåvô purovôca Prajôpatið |
anena prasaviûyadhvam eûa vo ’stv iûåakômadhuk ||

11. devôn bhôvayatônena te devô bhôvayantu vað |
parasparaü bhôvayantað ñreyað param avôpsyatha ||

12. iûåôn bhogôn hi vo devô dôsyante yajèabhôvitôð |
tair dattôn apradôyaibhyo yo bhuþkte stena eva sað ||

13. yajèañiûåôñinað santo mucyante sarvakilbiûaið |
bhuèjate te tv aghaü pôpô ye pacanty ôtmakôraòôt ||

14. annôd bhavanti bhãtôni parjanyôd annasaübhavað |
yajèôd bhavati parjanyo yajèað karmasamudbhavað ||

15. karma Brahmodbhavaü viddhi Brahmôkûarasamudbhavam |
tasmôt sarvagataü Brahma nityaü yajèe pratiûåhitam ||

16. evaü pravartitaü cakraü nônuvartayatøha yað |
aghôyur indriyôrômo moghaü Pôrtha sa jøvati ||

17. yas tv ôtmaratir eva syôd ôtmatêptañ ca mônavað |
ôtmany eva ca saütuûåas tasya kôryaü na vidyate ||

18. naiva tasya kêtenôrtho nôkêteneha kañcana |
na côsya sarvabhãteûu kañcid artha vyapôñrayað ||

19. tasmôd asaktað satataü kôryaü karma samôcara |
asakto hy ôcaran karma param ôpnoti pãruûað ||

20. karmaòaiva hi saüsiddhim ôsthitô Janakôdayað |
lokasaügraham evôpi saüpañyan kartum arhasi ||

21. yad yad ôcarati ñreûåhas tat tad evetaro janað |
sa yad pramôòaü kurute lokas tad anuvartate ||

22. na me Pôrthôsti kartavyaü triûu lokeûu kiücana |
nônavôptaü avôptavyaü varta eva ca karmaòi ||

23. yadi hy ahaü na varteyaü jôtu karmaòy atandritað |
mama vartmônuvartante manuûyôð Pôrtha sarvañað ||

24. utsødeyur ime lokô na kuryôü karma ced aham |
saükarasya ca kartô syôm upahanyôm imôð prajôð ||

25. saktôð karmaòy avidvôüso yathô kurvanti Bhôrata |
kuryôd vidvôüs tathôsaktañ cikørûur lokasaügraham ||

26. na buddhibhedaü janayed ajèônôü karmasaþginôm |
joûayet sarvakarmôòi vidvôn yuktað samôcaran ||

27. prakêteð kriyamôòôni guòaið karmôòi sarvañað |
ahaükôravimãâhôtmô kartôham iti manyate ||

28. tattvavit tu mahôbôho guòakarmavibhôgayoð |
guòô guòeûu vartanta iti matvô na sajjate ||

29. prakêter guòasaümãâhôð sajjante guòakarmasu |
tôn akêtsnavido mandôn kêtsnavin na vicôlayet ||

30. mayi sarvôòi karmôòi saünyasyôdhyôtmacetasô |
nirôñør nirmamo bhãtvô yudhyasva vigatajvarað ||

31. ye me matam idaü nityam anutiûåhanti mônavôð |
ñraddhôvanto ’nasãyanto mucyante te ’pi karmabhið ||

32. ye tv etad abhyasãyanto nônutiûåhanti me matam |
sarvajèônavimãâhôüs tôn viddhi naûåôn acetasað ||

33. sadêñaü ceûåate svasyôð prakêter jèônavôn api |
prakêtiü yônti bhãtôni nigrahað kiü kariûyati ||

34. indriyasyendriyasyôrthe rôgadveûau vyavasthitau |
tayor na vañam ôgacchet tau hy asya paripanthinau ||

35. ñreyôn svadharmo viguòað paradharmôt svanuûåhitôt |
svadharme nidhanaü ñreyað paradharmo bhayôvahað ||

ARJUNA UVФCA

36. atha kena prayukto ’yaü pôpaü carati pãruûað |
anicchannapi Vôrûòeya balôd iva niyojitað ||

СRШBHAGAVФN UVФCA

37. kôma eûa krodha eûa rajoguòasamudbhavað |
mahôñano mahôpôpmô viddhy enam iha vairiòam ||

38. dhãmenôvriyate vahnir yathôdarño malena ca |
yatholbenôvêto garbhas tathô tenedam ôvêtam ||

39. ôvêtaü jèônam etena jèônino nityavairiòô |
kômarãpeòa Kaunteya duûpãreòônalena ca ||

40. indriyôòi mano buddhir asyôdhiûåhônam ucyate |
etair vimohayaty eûa jèônam ôvêtya dehinam ||

41. tasmôt tvam indriyôòy ôdau niyamya Bharatarûabha |
pôpmônaü prajahi hy enaü jèônavijèônanôñanam ||

42. indriyôòi parôòy ôhur indriyebhyað paraü manað |
manasas tu parô buddhir yo buddheð paratas tu sað ||

43. evaü buddheð paraü buddhvô saüstabhyôtmônam ôtmanô |
jahi ñatruü mahôbôho kômarãpaü durôsadam ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde karmayogo nôma têtøyo ’dhyôyað

 


 

IV

СRШBHAGAVФN UVФCA

1. imaü Vivasvate yogaü proktavôn aham avyayam |
Vivasvôn Manave prôha Manur Ikûvôkave ’bravøt ||

2. evaü paraüparôprôptam imaü rôjarûayo viduð |
sa kôleneha mahatô yogo naûåað paraütapa ||

3. sa evôyaü mayô te ’dya yogað proktað purôtanað |
bhakto ’si me sakhô ceti rahasyaü hy etad uttamam ||

ARJUNA UVФCA

4. aparaü bhavato janma paraü janma Vivasvatað |
katham etad vijônøyôü tvam adau proktavôn iti ||

СRШBHAGAVФN UVФCA

5. bahãni me vyatøtôni janmôni tava côrjuna |
tôny ahaü veda sarvôòi na tvaü vettha paraütapa ||

6. ajo ’pi sann avyayôtmô bhãtônôm øñvaro ’pi san |
prakêtiü svôm adhiûåhôya saübhavômy ôtmamôyayô ||

7. yadô yadô hi dharmasya glônir bhavati Bhôrata |
abhyutthônam adharmasya tadôtmônaü sêjômy aham ||

8. paritrôòôya sôdhãnôü vinôñôya ca duûkêtôm |
dharmasaüsthôpanôrthôya saübhavômi yuge yuge ||

9. janma karma ca me divyam evaü yo vetti tattvatað |
tyaktvô dehaü punar janma naiti môm eti so ’rjuna ||

10. vøtarôgabhayakrodhô manmayô môm upôñritôð |
bahavo jèônatapasô pãtô madbhôvam ôgatôð ||

11. ye yathô môü prapadyante tôüs tathaiva bhajômy aham |
mama vartmônuvartante manuûyôð Pôrtha sarvañað ||

12. kôþkûantað karmaòôü siddhiü yajanta iha devatôð |
kûipraü hi mônuûe loke siddhir bhavati karmajô ||

13. côturvaròyaü mayô sêûåaü guòakarmavibhôgañað |
tasya kartôram api môü viddhy akartaram avyayam ||

14. na môü karmôòi limpanti na me karmaphale spêhô |
iti môü yo ’bhijônôti karmabhir na sa badhyate ||

15. evaü jèôtvô kêtaü karma pãrvair api mumukûubhið |
kuru karmaiva tasmôt tvaü pãrvaið pãrvataraü kêtam ||

16. kiü karma kim akarmeti kavayo ’py atra mohitôð |
tat te karma pravakûyômi yaj jèôtvô mokûyase ’ñubhôt ||

17. karmaòo hy api boddhavyaü boddhavyaü ca vikarmaòað |
akarmaòañ ca boddhavyaü gahanô karmaòo gatið ||

18. karmaòy akarma yað pañyed akarmaòi ca karma yað |
sa buddhimôn manuûyeûu sa yuktað kêtsnakarmakêt ||

19. yasya sarve samôrambhôð kômasaükalpavarjitôð |
jèônôgnidagdhakarmôòaü tam ôhuð panâitaü budhôð ||

20. tyaktvô karmaphalôsaþgaü nityatêpto nirôñrayað |
karmaòy abhipravêtto ’pi naiva kiücit karoti sað ||

21. nirôñør yatacittôtmô tyaktasarvaparigrahað |
ñôrøraü kevalaü karma kurvan nôpnoti kilbiûam ||

22. yadêcchôlôbhasaütuûåo dvaádvôtøto vimatsarað |
samað siddhôv asiddhau ca kêtvôpi na nibadhyate ||

23. gatasaþgasya muktasya jèônôvasthitacetasað |
yajèôyôcaratað karma samagraü praviløyate ||

24. Brahmôrpaòaü Brahma havir Brahmôgnau Brahmaòô hutam |
Brahmaiva tena gantavyaü Brahmakarmasamôdhinô ||

25. daivam evôpare yajèaü yoginað paryupôsate |
Brahmôgnôv apare yajèaü yajèenaivopajuhvati ||

26. ñrotrôdønøndriyôòy anye saüyamôgniûu juhvati |
ñabdôdøn viûayôn anya indriyôgniûu juhvati ||

27. sarvôòøndriyakarmôòi prôòakarmôòi côpare |
ôtmasaüyamayogôgnau juhvati jèônadøpite ||

28. dravyayajèôs tapoyajèô yogayajèôs tathôpare |
svôdhyôyajèônayajèôñ ca yatayað saüñitavratôð ||

29. apône juhvati prôòaü prôòe ’pônaü tathôpare |
prôòôpônagatø ruddhvô prôòôyômaparôyaòôð ||

30. apare niyatôhôrôð prôòôn prôòeûu juhvati |
sarve ’py ete yajèavido yajèakûapitakalmaûôð ||

31. yajèañiûåômêtabhujo yônti Brahma sanôtanam |
nôyaü loko ’sty ayajèasya kuto ’nyað Kurusattama ||

32. evaü bahuvidhô yajèô vitatô Brahmaòo mukhe |
karmajôn viddhi tôn sarvôn evaü jèôtvô vimokûyase ||

33. ñreyôn dravyamayôd yajèôj jèônayajèað paraátapa |
sarvaü karmôkhilaü Pôrtha jèône parisamôpyate ||

34. tad viddhi praòipôtena pariprañnena sevayô |
upadekûyanti te jèônaü jèôninas tattvadarñinað ||

35. yaj jèôtvô na punar moham evaü yôsyasi Pôòâava |
yena bhãtôny añeûeòa drakûyasy ôtmany atho mayi ||

36. api ced asi pôpebhyað sarvebhyað pôpakêttamað |
sarvaü jèônaplavenaiva vêjinaü saütariûyasi ||

37. yathaidhôüsi samiddho ’gnir bhasmasôt kurute ’rjuna |
jèônôgnið sarvakarmôòi bhasmasôt kurute tathô ||

38. na hi jèônena sadêñaü pavitram iha vidyate |
tat svayaü yogasaüsiddhað kôlenôtmani vindati ||

39. ñraddhôvôál labhate jèônaü tatparað saüyatendriyað |
jèônaü labdhvô parôü ñôntim acireòôdhigacchati ||

40. ajèañ côñraddadhônañ ca saüñayôtmô vinañyati |
nôyaü loko ’sti na paro na sukhaü saüñayôtmanað ||

41. yogasaünyastakarmôòaü jèônasaüchinnasaüñayam |
ôtmavantaü na karmôòi nibadhnanti Dhanaüjaya ||

42. tasmôd ajèônasaübhãtaü hêtsthaü jèônôsinôtmanað |
chittvainaü saüñayaü yogam ôtiûåhottiûåha Bhôrata ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde karmabrahmôrpaòayogo nôma caturtho ’dhyôyað

 


 

V

ARJUNA UVФCA

1. saünyôsaü karmaòôü Kêûòa punar yogaü ca ñaüsasi |
yac chreya etayor ekaü tan me brãhi suniñcitam ||

СRШBHAGAVФN UVФCA

2. saünyôsað karmayogañ ca niðñreyasakarôv ubhau |
tayos tu karmasaünyôsôt karmayogo viñiûyate ||

3. jèeyað sa nityasaünyôsø yo na dveûåi na kôþkûati |
nirdvaádvo hi mahôbôho sukhaü bandhôt pramucyate ||

4. sôükhyayogau pêthag bôlôð pravadanti na paòâitôð |
ekam apy ôsthitað samyag ubhayor vindate phalam ||

5. yat sôükhyaið prôpyate sthônaü tad yogair api gamyate |
ekaü sôükhyaü ca yogaü ca yað pañyati sa pañyati ||

6. saünyôsas tu mahôbôho duðkham ôptum ayogatað |
yogayukto munir Brahma nacireòôdhigacchati ||

7. yogayukto viñuddhôtmô vijitôtmô jitendriyað |
sarvabhãtôtmabhãtôtmô kurvann api na lipyate ||

8. naiva kiücit karomøti yukto manyeta tattvavit |
pañyaè ñêòvan spêñaè jighrann añnan gacchan svapaè ñvasan ||

9. pralapan visêjan gêhòann unmiûan nimiûann api |
indriyôòøndriyôrtheûu vartanta iti dhôrayan ||

10. Brahmaòy ôdhôya karmôòi saþgaü tyaktvô karoti yað |
lipyate na sa pôpena padmapatram ivômbhasô ||

11. kôyena manasô buddhyô kevalair indriyair api |
yoginað karma kurvanti saþgaü tyaktvôtmañuddhaye ||

12. yuktað karmaphalaü tyaktvô ñôntim ôpnoti naiûåhikøm |
ayuktað kômakôreòa phale sakto nibadhyate ||

13. sarvakarmôòi manasô saünyasyôste sukhaü vañø |
navadvôre pure dehø naiva kurvan na kôrayan ||

14. na kartêtvaü na karmôòi lokasya sêjati prabhuð |
na karmaphalasaüyogaü svabhôvas tu pravartate ||

15. nôdatte kasyacit pôpaü na caiva sukêtaü vibhuð |
ajèônenôvêtaü jèônaü tena muhyanti jantavað ||

16. jèônena tu tad ajèônaü yeûôü nôñitam ôtmanað |
teûôm ôdityavaj jèônaü prakôñayati tat param ||

17. tadbuddhayas tadôtmônas tanniûåhôs tatparôyaòôð |
gacchanty apunarôvêttiü jèônanirdhãtakalmaûôð ||

18. vidyôvinayasaüpanne brôhmaòe gavi hastini |
ñuni caiva ñvapôke ca paòâitôð samadarñinað ||

19. ihaiva tair jitað sargo yeûôü sômye sthitaü manað |
nirdoûaü hi samaü Brahma tasmôd Brahmaòi te sthitôð ||

20. na prahêûyet priyaü prôpya nodvijet prôpya côpriyam |
sthirabuddhir asaümãâho Brahmavid Brahmaòi sthitað ||

21. bôhyasparñeûv asaktôtmô vindaty ôtmani yat sukham |
sa Brahmayogayuktôtmô sukham akûayam añnute ||

22. ye hi saüsparñajô bhogô duðkhayonaya eva te |
ôdyantavantað Kaunteya na teûu ramate budhað ||

23. ñaknotøhaiva yað soâhuü prôk ñarøravimokûaòôt |
kômakrodhodbhavaü vegaü sa yuktað sa sukhø narað ||

24. yo ’ntaðsukho ’ntarôrômas tathôntarjyotir eva yað |
sa yogø Brahmanirvôòaü Brahmabhãto ’dhigacchati ||

25. labhante Brahmanirvôòaü êûayað kûøòakalmaûôð |
chinnadvaidhô yatôtmônað sarvabhãtahite ratôð ||

26. kômakrodhaviyuktônôü yatønôü yatacetasôm |
abhito Brahmanirvôòaü vartate viditôtmanôm ||

27. sparñôn kêtvô bahir bôhyôüñ cakûuñ caivôntare bhruvoð |
prôòôpônau samau kêtvô nôsôbhyantaracôriòau ||

28. yatendriyamanobuddhir munir mokûaparôyaòað |
vigatecchôbhayakrodho yað sadô mukta eva sað ||

29. bhoktôraü yajèatapasôü sarvalokamaheñvaram |
suhêdaü sarvabhãtônôü jèôtvô môü ñôntiü êcchati ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde karmasaünyôsayogo nôma paècamo ’dhyôyað

 


 

VI

СRШBHAGAVФN UVФCA

1. anôñritað karmaphalaü kôryaü karma karoti yað |
sa saünyôsø ca yogø ca na niragnir na côkriyað ||

2. yaü saünyôsam iti prôhur yogaü taü viddhi Pôòâava |
na hy asaünyastasaükalpo yogø bhavati kañcana ||

3. ôrurukûor muner yogaü karma kôraòam ucyate |
yogôrãâhasya tasyaiva ñamað kôraòam ucyate ||

4. yadô hi nendriyôrtheûu na karmasv anuûajjate |
sarvasaükalpasaünyôsø yogôrãâhas tadocyate ||

5. uddhared ôtmanôtmônaü nôtmônam avasôdayet |
ôtmaiva hy ôtmano bandhur ôtmaiva ripur ôtmanað ||

6. bandhur ôtmôtmanas tasya yenôtmaivôtmanô jitað |
anôtmanas tu ñatrutve vartetôtmaiva ñatruvat ||

7. jitôtmanað prañôntasya paramôtmô samôhitað |
ñøtoûòasukhaduðkheûu tathô mônôpamônayoð ||

8. jèônavijèônatêptôtmô kãåastho vijitendriyað |
yukta ity ucyate yogø samaloûåôñmakôècanað ||

9. suhênmitrôryudôsønamadhyasthadveûyabandhuûu |
sôdhuûv api ca pôpeûu samabuddhir viñiûyate ||

10. yogø yuèjøta satatam ôtmônaü rahasi sthitað |
ekôkø yatacittôtmô nirôñør aparigrahað ||

11. ñucau deñe pratiûåhôpya sthiram ôsanam ôtmanað |
nôtyucchritaü nôtinøcaü cailôjinakuñottaram ||

12. tatraikôgraü manað kêtvô yatacittendriyakriyað |
upaviñyôsane yuèjyôd yogam ôtmaviñuddhaye ||

13. samaü kôyañirogrøvaü dhôrayann acalaü sthirað |
saüprekûya nôsikôgraü svaü diñañ cônavalokayan ||

14. prañôntôtmô vigatabhør brahmacôrivrate sthitað |
manað saüyamya maccitto yukta ôsøta matparað ||

15. yuèjannevaü sadôtmônaü yogø niyatamônasað |
ñôntiü nirvôòaparamôü matsaüsthôm adhigacchati ||

16. nôtyañnatas tu yogo ’sti na caikôntam anañnatað |
na côtisvapnañølasya jôgrato naiva côrjuna ||

17. yuktôhôravihôrasya yuktaceûåasya karmasu |
yuktasvapnôvabodhasya yogo bhavati duðkhahô ||

18. yadô viniyataü cittam ôtmany evôvatiûåhate |
niðspêhað sarvakômebhyo yukta ity ucyate tadô ||

19. yathô døpo nivôtastho neþgate sopamô smêtô |
yogino yatacittasya yuèjato yogam ôtmanað ||

20. yatroparamate cittaü niruddhaü yogasevayô |
yatra caivôtmanôtmônaü pañyann ôtmani tuûyati ||

21. sukhaü ôtyantikaü yat tad buddhigrôhyam atøndriyam |
vetti yatra na caivôyaü sthitañ calati tattvatað ||

22. yaü labdhvô côparaü lôbhaü manyate nôdhikaü tatað |
yasmin sthito na duðkhena guruòôpi vicôlyate ||

23. taü vidyôd duðkhasaüyogaviyogaü yogasaüjèitam |
sa niñcayena yoktavyo yogo ’nirviòòacetasô ||

24. saükalpaprabhavôn kômôüs tyaktvô sarvôn añeûatað |
manasaivendriyagrômaü viniyamya samantatað ||

25. ñanaið ñanair uparamed buddhyô dhêtigêhøtayô |
ôtmasaüsthaü manað kêtvô na kiücid api cintayet ||

26. yato yato niñcarati manañ caècalam asthiram |
tatas tato niyamyaitad ôtmany eva vañaü nayet ||

27. prañôntamanasaü hy enaü yoginaü sukham uttamam |
upaiti ñôntarajasaü Brahmabhãtam akalmaûam ||

28. yuèjann evaü sadôtmônaü yogø vigatakalmaûað |
sukhena Brahmasaüsparñaü atyantaü sukham añnute ||

29. sarvabhãtastham ôtmônaü sarvabhãtôni côtmani |
økûate yogayuktôtmô sarvatra samadarñanað ||

30. yo môü pañyati sarvatra sarvaü ca mayi pañyati |
tasyôhaü na praòañyômi sa ca me na praòañyati ||

31. sarvabhãtasthitaü yo môü bhajaty ekatvam ôsthitað |
sarvathô vartamôno ’pi sa yogø mayi vartate ||

32. ôtmaupamyena sarvatra samaü pañyati yo ’rjuna |
sukhaü vô yadi vô duðkhaü sa yogø paramo matað ||

ARJUNA UVФCA

33. yo ’yaü yogas tvayô proktað sômyena Madhusãdana |
etasyôhaü na pañyômi caècalatvôt sthitiü sthirôm ||

34. caècalaü hi manað Kêûòa pramôthi balavad dêâham |
tasyôhaü nigrahaü manye vôyor iva suduûkaram ||

СRШBHAGAVФN UVФCA

35. asaüñayaü mahôbôho mano durnigrahaü calam |
abhyôsena tu Kaunteya vairôgyeòa ca gêhyate ||

36. asaüyatôtmanô yogo duûprôpa iti me matið |
vañyôtmanô tu yatatô ñakyo ’vôptum upôyatað ||

ARJUNA UVФCA

37. ayatið ñraddhayopeto yogôc calitamônasað |
aprôpya yogasaüsiddhiü kôü gatiü Kêûòa gacchati ||

38. kaccin nobhayavibhraûåañ chinnôbhramiva nañyati |
apratiûåho mahôbôho vimãâho Brahmaòað pathi ||

39. etaü me saüñayaü Kêûòa chettum arhasy añeûatað |
tvadanyað saüñayasyôsya chettô na hy upapadyate ||

СRШBHAGAVФN UVФCA

40. Pôrtha naiveha nômutra vinôñas tasya vidyate |
na hi kalyôòakêt kañcid durgatiü tôta gacchati ||

41. prôpya puòyakêtôü lokôn uûitvô ñôñvatøð samôð |
ñucønôü ñrømatôü gehe yogabhraûåo ’bhijôyate ||

42. atha vô yoginôm eva kule bhavati dhømatôm |
etad dhi durlabhataraü loke janma yad ødêñam ||

43. tatra taü buddhisaüyogaü labhate paurvadaihikam* |
yatate ca tato bhãyað saüsiddhau Kurunandana ||

44. pãrvôbhyôsena tenaiva hriyate hy avaño ’pi sað |
jijèôsur api yogasya ñabdabrahmôtivartate ||

45. prayatnôd yatamônas tu yogø saüñuddhakilbiûað |
anekajanmasaüsiddhas tato yôti parôü gatim ||

46. tapasvibhyo ’dhiko yogø jèônibhyo ’pi mato ’dhikað |
karmibhyañ côdhiko yogø tasmôd yogø bhavôrjuna ||

47. yoginôm api sarveûôü madgatenôntarôtmanô |
ñraddhôvôn bhajate yo môü sa me yuktatamo matað ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde ôtmasaüyamayogo nôma ûaûåho ’dhyôyað

 


 

VII

СRШBHAGAVФN UVФCA

1. mayy ôsaktamanôð Pôrtha yogaü yuèjan madôñrayað |
asaüñayaü samagraü môü yathô jèôsyasi tac chêòu ||

2. jèônaü te ’haü savijèônam idaü vakûyômy añeûatað |
yaj jèôtvô neha bhuyo ’nyaj jèôtavyam avañiûyate ||

3. manuûyôòôü sahasreûu kañcid yatati siddhaye |
yatatôm api siddhônôü kañcin môü vetti tattvatað ||

4. bhãmir ôpo ’nalo vôyuð khaü mano buddhir eva ca |
ahaükôra itøyaü me bhinnô prakêtir aûåadhô ||

5. apareyam itas tv anyôü prakêtiü viddhi me parôm |
jøvabhãtôü mahôbôho yayedaü dhôryate jagat ||

6. etadyonøni bhãtôni sarvôòøty upadhôraya |
ahaü kêtsnasya jagatað prabhavað pralayas tathô ||

7. mattað parataraü nônyat kiücid asti Dhanaüjaya |
mayi sarvam idaü protaü sãtre maòigaòô iva ||

8. raso ’Ham apsu Kaunteya prabhôsmi ñañisãryayoð |
praòavað sarvavedeûu ñabdað khe pauruûaü nêûu ||

9. puòyo gandhað pêthivyôü ca tejañ côsmi vibhôvasau |
jøvanaü sarvabhãteûu tapañ côsmi tapasviûu ||

10. bøjaü môü sarvabhãtônôü viddhi Pôrtha sanôtanam |
buddhir buddhimatôm asmi tejas tejasvinôm aham ||

11. balaü balavatôü côhaü kômarôgavivarjitam |
dharmôviruddho bhãteûu kômo ’smi Bharataêûabha ||

12. ye caiva sôttvikô bhôvô rôjasôs tômasôñ ca ye |
matta eveti tôn viddhi na tv ahaü teûu te mayi ||

13. tribhir guòamayair bhôvair ebhið sarvam idaü jagat |
mohitaü nôbhijônôti môm ebhyað param avyayam ||

14. daivø hy eûô guòamayø mama môyô duratyayô |
môm eva ye prapadyante môyôm etôü taranti te ||

15. na môü duûkêtino mãdhôð prapadyante narôdhamôð |
môyayôpahêtajèônô ôsuraü bhôvam ôñritôð ||

16. caturvidhô bhajante môü janôð sukêtino ’rjuna |
ôrto jijèôsur arthôrthø jèônø ca Bharatarûabha ||

17. teûôü jèônø nityayukta ekabhaktir viñiûyate |
priyo hi jèônino ’tyartham ahaü sa ca mama priyað ||

18. udôrôð sarva evaite jèônø tv ôtmaiva me matam |
ôsthitað sa hi yuktôtmô môm evônuttamôü gatim ||

19. bahãnôü janmanôm ante jèônavôn môü prapadyate |
Vôsudevað sarvam iti sa mahôtmô sudurlabhað ||

20. kômais tais tair hêtajèônôð prapadyante ’nyadevatôð |
taü taü niyamam ôsthôya prakêtyô niyatôð svayô ||

21. yo yo yôü yôü tanuü bhaktað ñraddhayôrcitum icchati |
tasya tasyôcalôü ñraddhôü tôm eva vidadhômy aham ||

22. sa tayô ñraddhayô yuktas tasyô rôdhanam øhate |
labhate ca tatað kômôn mayaiva vihitôn hi tôn ||

23. antavat tu phalaü teûôü tad bhavaty alpacetasôm* |
devôn devayajo yônti madbhaktô yônti môm api ||

24. avyaktaü vyaktim ôpannaü manyante môm abuddhayað |
paraü bhôvam ajônanto mamôvyayam anuttamam ||

25. nôhaü prakôñað sarvasya yogamôyôsamôvêtað |
mãâho ’yaü nôbhijônôti loko môm ajam avyayam ||

26. vedôhaü samatøtôni vartamônôni côrjuna |
bhaviûyôni ca bhãtôni môü tu veda na kañcana ||

27. icchôdveûasamutthena dvaádvamohena Bhôrata |
sarvabhãtôni saümohaü sarge yônti paraütapa ||

28. yeûôü tv antagataü pôpaü janônôü puòyakarmaòôm |
te dvaádvamohanirmuktô bhajante môü dêâhavratôð ||

29. jarômaraòamokûôya môm ôñritya yatanti ye |
te Brahma tad viduð kêtsnam Adhyôtmaü Karma côkhilam ||

30. sôdhibhãtôdhidaivaü môü sôdhiyajèaü ca ye viduð |
prayôòakôle ’pi ca môü te vidur yuktacetasað ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde jèônavijèônayogo nôma saptamo ’dhyôyað

 


 

VIII

ARJUNA UVФCA

1. kiü tad Brahma kiü Adhyôtmaü kiü Karma Puruûottama |
Adhibhãtaü ca kiü proktam Adhidaivaü kiü ucyate ||

2. Adhiyajèað kathaü ko ’tra dehe ’smin Madhusãdana |







Дата добавления: 2015-08-17; просмотров: 423. Нарушение авторских прав; Мы поможем в написании вашей работы!



Шрифт зодчего Шрифт зодчего состоит из прописных (заглавных), строчных букв и цифр...

Картограммы и картодиаграммы Картограммы и картодиаграммы применяются для изображения географической характеристики изучаемых явлений...

Практические расчеты на срез и смятие При изучении темы обратите внимание на основные расчетные предпосылки и условности расчета...

Функция спроса населения на данный товар Функция спроса населения на данный товар: Qd=7-Р. Функция предложения: Qs= -5+2Р,где...

ФАКТОРЫ, ВЛИЯЮЩИЕ НА ИЗНОС ДЕТАЛЕЙ, И МЕТОДЫ СНИЖЕНИИ СКОРОСТИ ИЗНАШИВАНИЯ Кроме названных причин разрушений и износов, знание которых можно использовать в системе технического обслуживания и ремонта машин для повышения их долговечности, немаловажное значение имеют знания о причинах разрушения деталей в результате старения...

Различие эмпиризма и рационализма Родоначальником эмпиризма стал английский философ Ф. Бэкон. Основной тезис эмпиризма гласит: в разуме нет ничего такого...

Индекс гингивита (PMA) (Schour, Massler, 1948) Для оценки тяжести гингивита (а в последующем и ре­гистрации динамики процесса) используют папиллярно-маргинально-альвеолярный индекс (РМА)...

Тема 5. Организационная структура управления гостиницей 1. Виды организационно – управленческих структур. 2. Организационно – управленческая структура современного ТГК...

Методы прогнозирования национальной экономики, их особенности, классификация В настоящее время по оценке специалистов насчитывается свыше 150 различных методов прогнозирования, но на практике, в качестве основных используется около 20 методов...

Методы анализа финансово-хозяйственной деятельности предприятия   Содержанием анализа финансово-хозяйственной деятельности предприятия является глубокое и всестороннее изучение экономической информации о функционировании анализируемого субъекта хозяйствования с целью принятия оптимальных управленческих...

Studopedia.info - Студопедия - 2014-2024 год . (0.01 сек.) русская версия | украинская версия