Студопедія
рос | укр

Головна сторінка Випадкова сторінка


КАТЕГОРІЇ:

АвтомобіліБіологіяБудівництвоВідпочинок і туризмГеографіяДім і садЕкологіяЕкономікаЕлектронікаІноземні мовиІнформатикаІншеІсторіяКультураЛітератураМатематикаМедицинаМеталлургіяМеханікаОсвітаОхорона праціПедагогікаПолітикаПравоПсихологіяРелігіяСоціологіяСпортФізикаФілософіяФінансиХімія






Об'єкти портфельного інвестування


Дата добавления: 2015-08-29; просмотров: 536



 


 

I

DHКTARФЫЕRA UVФCA

1. Dharmakûetre Kurukûetre samayetô yuyutsavað |
mômakôð Pôòâavôñ caiva kim akurvata Saüjaya ||

SAЬJAYA UVФCA

2. dêûåvô tu Pôòâavônøkaü vyãâhaü Duryodhanas tadô |
ôcôryam upasaügamya rôjô vacanam abravøt ||

3. pañyaitôü Pôòâuputrôòôm ôcôrya mahatøü camãm |
vyãâhôü Drupadaputreòa tava ñiûyeòa dhømatô ||

4. atra ñãrô maheûvôsô Bhømôrjunasamô yudhi |
Yuyudhôno Virôåañ ca Drupadañ ca mahôrathað ||

5. Dhêûåaketuñ Cekitônað Kôñirôjañ ca vøryavôn |
Purujit Kuntibhojañ ca Ñaibyañ ca narapuügavað ||

6. Yudhômanyuñ ca vikrônta Uttamaujôñ ca vøryavôn |
Saubhadro Draupadeyôñ ca sarva eva mahôrathôð ||

7. asmôkaü tu viñiûåô ye tôn nibodha dvijottama |
nôyakô mama sainyasya saüjèôrthaü tôn bravømi te ||

8. bhavôn Bhøûmañ ca Karòañ ca Kêpañ ca samitiüjayað |
Añvatthômô Vikaròañ ca Saumadattis tathaiva ca ||

9. anye ca bahavað ñãrô madarthe tyaktajøvitôð |
nônôñastra praharaòôð sarve yuddhaviñôradôð ||

10. aparyôptaü tad asmôkaü balaü Bhøûmôbhirakûitam |
paryôptaü tv idam eteûôü balaü Bhømôbhirakûitam ||

11. ayaneûu ca sarveûu yathôbhôgam avasthitôð |
Bhøûmam evôbhirakûantu bhavantað sarva eva hi ||

12. tasya saüjanayan harûaü Kuruvêddhað pitômahað |
siühanôdaü vinadyoccaið ñaþkhaü dadhmau pratôpavôn ||

13. tatað ñaþkhôñ ca bheryañ ca paòavônakagomukhôð |
sahasaivôbhyahanyanta sa ñabdas tumulo ’bhavat ||

14. tatað ñvetair hayair yukte mahati syandane sthitau |
Môdhavað Pôòâavañ caiva divyau ñaþkhau pradadhmatuð ||

15. Pôècajanyaü Hêûøkeño Devadattaü Dhanaüjayað |
Pauòâraü dadhmau mahôñaþkhaü bhømakarmô Vêkodarað ||

16. Anantavijayaü rôjô Kuntøputro Yudhiûåhirað |
Nakulað Sahadevañ ca Sughoûamaòipuûpakau ||

17. Kôñyañ ca parameûvôsað Ñikhaòâø ca mahôrathað |
Dhêûåadyumno Virôåañ ca Sôtyakiñ côparôjitað ||

18. Drupado Draupadeyôñ ca sarvañað pêthivøpate |
Saubhadrañ ca mahôbôhuð ñaþkhôn dadhmuð pêthak pêthak ||

19. sa ghoûo Dhôrtarôûårôòôü hêdayôni vyadôrayat |
nabhañ ca pêthivøü caiva tumulo vyanunôdayan ||

20. atha vyavasthitôn dêûåvô Dhôrtarôûårôn Kapidhvajað |
pravêtte ñastrasampôte dhanur udyamya Pôòâavað ||

21. Hêûøkeñaü tadô vôkyam idam ôha mahøpate |
senayor ubhayor madhye rathaü sthôpaya me ’cyuta ||

22. yôvad etôn nirøkûe ’haü yoddhukômôn avasthitôn |
kair mayô saha yoddhavyam asmin raòasamudyame ||

23. yotsyamônôn avekûe ’haü ya ete ’tra samôgatôð |
Dhôrtarôûårasya durbuddher yuddhe priyacikørûavað ||

24. evam ukto Hêûøkeño Guâôkeñena Bhôrata |
senayor ubhayor madhye sthôpayitvô rathottamam ||

25. Bhøûmadroòapramukhatað sarveûôü ca mahøkûitôm |
uvôca Pôrtha pañyaitôn samavetôn Kurãn iti ||

26. tatrôpañyat sthitôn Pôrthað pitên atha pitômahôn |
ôcôryôn môtulôn bhrôtên putrôn pautrôn sakhøüs tathô ||

27. ñvañurôn suhêdañ caiva senayor ubhayor api |
tôn samøkûya sa Kaunteyað sarvôn bandhãn avasthitôn ||

28. kêpayô parayôviûåo viûødann idam abravøt |
dêûåvevamôü* svajanôü* Kêûòa yuyutsãü* samupasthitôm* ||

29. sødanti mama gôtrôòi mukhaü ca pariñuûyati |
vepathuñ ca ñarøre me romaharûañ ca jôyate ||

30. Gôòâøvaü sraüsate hastôt tvakcaiva paridahyate |
na ca ñaknomy avasthôtuü bhramatøva ca me manað ||

31. nimittôni ca pañyômi viparøtôni Keñava |
na ca ñreyo ’nupañyômi hatvô svajanam ôhave ||

32. na kôþkûe vijayaü Kêûòa na ca rôjyaü sukhôni ca |
kiü no rôjyona Govinda kiü bhogair jøvitena vô ||

33. yeûôm arthe kôþkûitaü no rôjyaü bhogôð sukhôni ca |
ta ime ’vasthitô yuddhe prôòôüs tyaktvô dhanôni ca ||

34. ôcôryôð pitarað putrôs tathaiva ca pitômahôð |
môtulôð ñvañurôð pautrôð syôlôð saübandhinas tathô ||

35. etôn na hantum icchômi ghnato ’pi Madhusãdana |
api trailokyarôjyasya hetoð kiü nu mahøkête ||

36. nihatya Dhôrtarôûårôn nað kô prøtið syôj Janôrdana |
pôpam evôñrayed asmôn hatvaitôn ôtatôyinað ||

37. tasmôn nôrhô vayaü hantuü Dhôrtarôûårôn svabôndhavôn* |
svajanaü hi kathaü hatvô sukhinað syôma Môdhava ||

38. yady apy ete na pañyanti lobhopahatacetasað |
kulakûayakêtaü doûaü mitradrohe ca pôtakam ||

39. kathaü na jèeyam asmôbhið pôpôd asmôn nivartitum |
kulakûayakêtaü doûaü prapañyadbhir Janôrdana ||

40. kulakûaye praòañyanti kuladharmôð sanôtanôð |
dharme naûåe kulaü kêtsnaü adharmo ’bhibhavaty uta ||

41. adharmôbhibhavôt Kêûòa praduûyanti kulastriyað |
strøûu duûåôsu Vôrûòeya jôyate varòasaükarað ||

42. saükaro narakôyaiva kulaghnônôü kulasya ca |
patanti pitaro hy eûôü luptapiòâodakakriyôð ||

43. doûair etaið kulaghnônôü varòasaükarakôrakaið |
utsôdyante jôtidharmôð kuladharmôñ ca ñôñvatôð ||

44. utsannakuladharmôòôü manuûyôòôü Janôrdana |
narake niyataü vôso bhavatøty anuñuñruma ||

45. aho bata mahatpôpaü kartuü vyavasitô vayam |
yad rôjyasukhalobhena hantuü svajanaü udyatôð ||

46. yadi môm apratøkôram añastraü ñastrapôòayað |
Dhôrtarôûårô raòe hanyus tan me kûemataraü bhavet ||

SAЬJAYA UVФCA

47. evam uktvôrjunað saükhye rathopastha upôviñat |
visêjya sañaraü côpaü ñokasaüvignamônasað ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde Arjunaviûôdayogo nôma prathamo ’dhyôyað

 


 

 

II

SAЬJAYA UVФCA

1. taü tathô kêpayôviûåam añrupãròôkulekûaòam |
viûødantam idaü vôkyam uvôca Madhusãdanað ||

СRШBHAGAVФN UVФCA

2. kutas tvô kañmalam idaü viûame samupasthitam |
anôryajuûåam asvargyam akørtikaram Arjuna ||

3. klaibyaü mô sma gamað Pôrtha naitat tvayy upapadyate |
kûudraü hêdayadaurbalyaü tyaktvottiûåha paraütapa ||

ARJUNA UVФCA

4. kathaü Bhøûmam ahaü saükhye Droòaü ca Madhusãdana |
iûubhið pratiyotsyômi pãjôrhôv arisãdana ||

5. gurãn ahatvô hi mahônubhôvôn
ñreyo bhoktuü bhaikûam apøha loke |
hatvôrthakômôüs tu gurãn ihaiva
bhuèjøya bhogôn rudhirapradigdhôn ||

6. na caitad vidmað kataran no garøyo
yad vô jayema yadi vô no jayeyuð |
yôn eva hatvô na jijøviûômas
te ’vasthitôð pramukhe Dhôrtarôûårôð ||

7. kôrpaòyadoûopahatasvabhôvað
pêcchômi tvôü dharmasaümãâhacetôð |
yac chreyað syôn niñcitaü brãhi tan me
ñiûyas te ’haü ñôdhi môü tvôü prapannam ||

8. na hi prapañyômi mamôpanudyôd
yac chokam ucchoûaòam indriyôòôm |
avôpya bhãmôv asapatnam êddhaü
rôjyaü surôòôm api côdhipatyam ||

SAЬJAYA UVФCA

9. evam uktvô Hêûøkeñaü Guâôkeñað paraütapa |
na yotsya iti Govindam uktvô tãûòøü babhãva ha ||

10. tam uvôca Hêûøkeñað prahasann iva Bhôrata |
senayor ubhayor madhye viûødantam idaü vacað ||

СRШBHAGAVФN UVФCA

11. añocyôn anvañocas tvaü prajèôvôdôüñ ca bhôûase |
gatôsãn agatôsãüñ ca nônuñocanti paòâitôð ||

12. na tv evôhaü jôtu nôsaü na tvaü neme janôdhipôð |
na caiva na bhaviûyômað sarve vayam atað param ||

13. dehino ’smin yathô dehe kaumôraü yauvanaü jarô |
tathô dehôntaraprôptir dhøras tatra na muhyati ||

14. môtrôsparñôs tu Kaunteya ñøtoûòasukhaduðkhadôð |
ôgamôpôyino ’nityôs tôüs titikûasva Bhôrata ||

15. yaü hi na vyathayanty ete puruûaü puruûarûabha |
samaduðkhasukhaü dhøraü so ’mêtatvôya kalpate ||

16. nôsato vidyate bhôvo nôbhôvo vidyate satað |
ubhayor api dêûåo ’ntas tv anayos tattvadarñibhið ||

17. avinôñi tu tad viddhi yena sarvam idaü tatam |
vinôñam avyayasyôsya na kañcit kartum arhati ||

18. antavanta ime dehô nityasyoktôð ñarøriòað |
anôñino ’prameyasya tasmôd yudhyasva Bhôrata ||

19. ye enaü vetti hantôraü yañ cainaü manyate hatam |
ubhau tau na vijônøto nôyaü hanti na hanyate ||

20. na jôyate mriyate vô kadôcin nôyaü bhãtvô bhavitô vô na bhãyað |
ajo nityað ñôñvato ’yaü purôòo na hanyate hanyamône ñarøre ||

21. vedôvinôñinaü nityaü ya enam ajam avyayam |
kathaü sa puruûað Pôrtha kaü ghôtayati hanti kam ||

22. vôsôüsi jøròôni yathô vihôya navôni gêhòôti naro ’parôòi |
tathô ñarørôòi vihôya jøròany anyôni saüyôti navôni dehø ||

23. nainaü chindanti ñastrôòi nainaü dahati pôvakað |
na cainaü kledayanty ôpo na ñoûayati môrutað ||

24. acchedyo ’yam adôhyo ’yam akledyo ’ñoûya eva ca |
nityað sarvagatað sthôòur acalo ’yaü sanôtanað ||

25. avyakto ’yam acintyo ’yam avikôryo ’yam ucyate |
tasmôd evaü viditvainaü nônuñocitum arhasi ||

26. atha cainaü nityajôtaü nityaü vô manyase mêtam |
tathôpi tvaü mahôbôho nainaü ñocitum arhasi ||

27. jôtasya hi dhruvo mêtyur dhruvaü janma mêtasya ca |
tasmôd aparihôrye ’rthe na tvaü ñocitum arhasi ||

28. avyaktôdøni bhãtôni vyaktamadhyôni Bhôrata |
avyaktanidhanôny eva tatra kô paridevanô ||

29. ôñcaryavad pañyati kañcid enam ôñcaryavad vadati tathaiva cônyað |
ôñcaryavac cainam anyað ñêòoti ñrutvôpy enaü veda na caiva kañcit ||

30. dehø nityam avadhyo ’yaü dehe sarvasya Bhôrata |
tasmôt sarvôòi bhãtôni na tvaü ñocitum arhasi ||

31. svadharmam api côvekûya na vikampitum arhasi |
dharmyôd dhi yuddhôc chreyo ’nyat kûatriyasya na vidyate ||

32. yadêcchayô copapannaü svargadvôram apôvêtam |
sukhinað kûatriyað Pôrtha labhante yuddham ødêñam ||

33. atha cet tvam imaü dharmyaü saügrômaü na kariûyasi |
tatað svadharmaü kørtiü ca hitvô pôpam avôpsyasi ||

34. akørtiü côpi bhãtôni kathayiûyanti te ’vyayôm |
saübhôvitasya côkørtir maraòôd atiricyate ||

35. bhayôd raòôd uparataü maüsyante tvôü mahôrathôð |
yeûôü ca tvaü bahumato bhãtvô yôsyasi lôghavam ||

36. avôcyavôdôüñ ca bahun vadiûyanti tavôhitôð |
nindantas tava sômarthyaü tato duðkhataraü nu kim ||

37. hato vô prôpsyasi svargaü jitvô vô bhokûyase mahøm |
tasmôd uttiûåha Kaunteya yuddhôya kêtaniñcayað ||

38. sukhaduðkhe same kêtvô lôbhôlôbhau jayôjayau |
tato yuddhôya yujyasva naivaü pôpam avôpsyasi ||

39. eûô te ’bhihitô sôükhye buddhir yoge tv imôü ñêòu |
buddhyô yukto yayô Pôrtha karmabandhaü prahôsyasi ||

40. nehôbhikramanôño ’sti pratyavôyo na vidyate |
svalpam apy asya dharmasya trôyate mahato bhayôt ||

41. vyavasôyôtmikô buddhir ekeha Kurunandana |
bahuñôkhô hy anantôñ ca buddhayo ’vyavasôyinôm ||

42. yôm imôü puûpitôü vôcaü pravadanty avipañcitað |
vedavôdaratôð Pôrtha nônyad astøti vôdinað ||

43. kômôtmônað svargaparô janmakarmaphalapradôm |
kriyôviñeûabahulôü bhogaiñvaryagatiü prati ||

44. bhogaiñvaryaprasaktônôü tayôpahêtacetasôm |
vyavasôyôtmikô buddhið samôdhau na vidhøyate ||

45. traiguòyaviûayô vedô nistraiguòyo bhavôrjuna |
nirdvandvo nityasattvastho niryogakûema ôtmavôn ||

46. yôvôn artha udapône sarvatað saüplutodake |
tôvôn sarveûu vedeûu brôhmaòasya vijônatað ||

47. karmaòy evôdhikôras te mô phaleûu kadôcana |
mô karmaphalahetur bhãr mô te saþgo ’stv akarmaòi ||

48. yogasthað kuru karmôòi saþgaü tyaktvô Dhanaüjaya |
siddhyasiddhyoð samo bhãtvô samatvaü yoga ucyate ||

49. dãreòa hy avaraü karma buddhiyogôd Dhanaüjaya |
buddhau ñaraòam anviccha kêpaòôð phalahetavað ||

50. buddhiyukto jahôtøha ubhe sukêtaduûkête |
tasmôd yogôya yujyasva yogað karmasu kauñalam ||

51. karmajaü buddhiyuktô hi phalaü tyaktvô manøûiòað |
janmabandhavinirmuktôð padaü gacchanty anômayam ||

52. yadô te mohakalilaü buddhir vyatitariûyati |
tadô gantôsi nirvedaü ñrotavyasya ñrutasya ca ||

53. ñrutivipratipannô te yadô sthôsyati niñcalô |
samôdhôv acalô buddhis tadô yogam avôpsyasi ||

ARJUNA UVФCA

54. sthitaprajèasya kô bhôûô samôdhisthasya Keñava |
sthitadhøð kiü prabhôûeta kim ôsøta vrajeta kim ||

СRШBHAGAVФN UVФCA

55. prajahôti yadô kômôn sarvôn Pôrtha manogatôn |
ôtmany evôtmanô tuûåað sthitaprajèas tadocyate ||

56. duðkheûv anudvignamanôð sukheûu vigataspêhað |
vøtarôgabhayakrodhað sthitadhør munir ucyate ||

57. yað sarvatrônabhisnehas tat tat prôpya ñubhôñubham |
nôbhinandati na dveûåi tasya prajèô pratiûåhitô ||

58. yadô saüharate côyaü kãrmo ’þgônøva sarvañað |
indriyôòøndriyôrthebhyas tasya prajèô pratiûåhitô ||

59. viûayô vinivartante nirôhôrasya dehinað |
rasavarjaü raso ’pyasya paraü dêûåvô nivartate ||

60. yatato hy api Kaunteya puruûasya vipañcitað |
indriyôòi pramôthøni haranti prasabhaü manað ||

61. tôni sarvôòi saüyamya yukta ôsøta matparað |
vañe hi yasyendriyôòi tasya prajèô pratiûåhitô ||

62. dhyôyato viûayôn puüsað saþgas teûãpajôyate |
saþgôt saüjôyate kômað kômôt krodho ’bhijôyate ||

63. krodhôd bhavati saümohað saümohôt smêtivibhramað |
smêtibhraüñôd buddhinôño buddhinôñôt praòañyati ||

64. rôgadveûaviyuktais tu viûayôn indriyaiñ caran |
ôtmavañyair vidheyôtmô prasôdam adhigacchati ||

65. prasôde sarvaduðkhônaü hônir asyopajô yate |
prasannacetaso hy ôñu buddhið paryavatiûåhate ||

66. nôsti buddhir ayuktasya na côyuktasya bhôvanô |
na côbhôvayatað ñôntir añôntasya kutað sukham ||

67. indriyôòôü hi caratôü yan mano ’nuvidhøyate |
tad asya harati prajèôü vôyur nôvam ivômbhasi ||

68. tasmôd yasya mahôbôho nigêhøtôni sarvañað |
indriyôòøndriyôrthebhyas tasya prajèô pratiûåhitô ||

69. yô niñô sarvabhãtônôü tasyôü jôgarti saüyamø |
yasyôü jôgrati bhãtôni sô niñô pañyato muneð ||

70. ôpãryamôòam acalapratiûåhaü samudram ôpað praviñanti yadvat |
tadvat kômô yaü praviñanti sarve sa ñôntim ôpnoti na kômakômø ||

71. vihôya kômôn yað sarvôn pumôüñ carati niðspêhað |
nirmamo nirahaükôrað sa ñôntim adhigacchati ||

72. eûô brôhmø sthitið Pôrtha nainôü prôpya vimuhyati |
sthitvôsyôm antakôle ’pi Brahmanirvôòam êcchati ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde sôükhyayogo nôma dvitøyo ’dhyôyað


 

III

ARJUNA UVФCA

1. jyôyasø cet karmaòas te matô buddhir Janôrdana |
tat kiü karmaòi ghore môü niyojayasi Keñava ||

2. vyômiñreneva vôkyena buddhiü mohayasøva me |
tad ekaü vada niñcitya yena ñreyo ’ham ôpnuyôm ||

СRШBHAGAVФN UVФCA

3. loke ’smin dvividhô niûåhô purô proktô mayônagha |
jèônayogena sôükhyônôü karmayogena yoginôm ||

4. na karmaòôm anôrambhôn naiûkarmyaü puruûo ’ñnute |
na ca saünyasanôd eva siddhiü samadhigacchati ||

5. na hi kañcit kûaòam api jôtu tiûåhaty akarmakêt |
kôryate hy avañað karma sarvað prakêtijair guòaið ||

6. karmendriyôòi saüyamya ya ôste manasô smaran |
indriyôrthôn vimãâhôtmô mithyôcôrað sa ucyate ||

7. yas tv indriyôòi manasô niyamyôrabhate ’rjuna |
karmendriyaið karmayogam asaktað sa viñiûyate ||

8. niyataü kuru karma tvaü karma jyôyo hy akarmaòað |
ñarørayôtrôpi ca te na prasidhyed akarmaòað ||

9. yajèôrthôt karmaòo ’nyatra loko ’yaü karmabandhanað |
tadarthaü karma Kaunteya muktasaþgað samôcara ||

10. sahayajèôð prajôð sêûåvô purovôca Prajôpatið |
anena prasaviûyadhvam eûa vo ’stv iûåakômadhuk ||

11. devôn bhôvayatônena te devô bhôvayantu vað |
parasparaü bhôvayantað ñreyað param avôpsyatha ||

12. iûåôn bhogôn hi vo devô dôsyante yajèabhôvitôð |
tair dattôn apradôyaibhyo yo bhuþkte stena eva sað ||

13. yajèañiûåôñinað santo mucyante sarvakilbiûaið |
bhuèjate te tv aghaü pôpô ye pacanty ôtmakôraòôt ||

14. annôd bhavanti bhãtôni parjanyôd annasaübhavað |
yajèôd bhavati parjanyo yajèað karmasamudbhavað ||

15. karma Brahmodbhavaü viddhi Brahmôkûarasamudbhavam |
tasmôt sarvagataü Brahma nityaü yajèe pratiûåhitam ||

16. evaü pravartitaü cakraü nônuvartayatøha yað |
aghôyur indriyôrômo moghaü Pôrtha sa jøvati ||

17. yas tv ôtmaratir eva syôd ôtmatêptañ ca mônavað |
ôtmany eva ca saütuûåas tasya kôryaü na vidyate ||

18. naiva tasya kêtenôrtho nôkêteneha kañcana |
na côsya sarvabhãteûu kañcid artha vyapôñrayað ||

19. tasmôd asaktað satataü kôryaü karma samôcara |
asakto hy ôcaran karma param ôpnoti pãruûað ||

20. karmaòaiva hi saüsiddhim ôsthitô Janakôdayað |
lokasaügraham evôpi saüpañyan kartum arhasi ||

21. yad yad ôcarati ñreûåhas tat tad evetaro janað |
sa yad pramôòaü kurute lokas tad anuvartate ||

22. na me Pôrthôsti kartavyaü triûu lokeûu kiücana |
nônavôptaü avôptavyaü varta eva ca karmaòi ||

23. yadi hy ahaü na varteyaü jôtu karmaòy atandritað |
mama vartmônuvartante manuûyôð Pôrtha sarvañað ||

24. utsødeyur ime lokô na kuryôü karma ced aham |
saükarasya ca kartô syôm upahanyôm imôð prajôð ||

25. saktôð karmaòy avidvôüso yathô kurvanti Bhôrata |
kuryôd vidvôüs tathôsaktañ cikørûur lokasaügraham ||

26. na buddhibhedaü janayed ajèônôü karmasaþginôm |
joûayet sarvakarmôòi vidvôn yuktað samôcaran ||


<== предыдущая лекция | следующая лекция ==>
Огляд ключових понять | Розвиток методики навчання історії як науки в Україні протягом ХХ – го століття.
<== 1 ==> |
Studopedia.info - Студопедия - 2014-2024 год . (0.268 сек.) російська версія | українська версія

Генерация страницы за: 0.268 сек.
Поможем в написании
> Курсовые, контрольные, дипломные и другие работы со скидкой до 25%
3 569 лучших специалисов, готовы оказать помощь 24/7