Студопедія
рос | укр

Головна сторінка Випадкова сторінка


КАТЕГОРІЇ:

АвтомобіліБіологіяБудівництвоВідпочинок і туризмГеографіяДім і садЕкологіяЕкономікаЕлектронікаІноземні мовиІнформатикаІншеІсторіяКультураЛітератураМатематикаМедицинаМеталлургіяМеханікаОсвітаОхорона праціПедагогікаПолітикаПравоПсихологіяРелігіяСоціологіяСпортФізикаФілософіяФінансиХімія






Історичні факти та їх класифікація. Емпіричний та теоретичний рівні засвоєння учнями історичного матеріалу.


Дата добавления: 2015-08-29; просмотров: 891



17. kirøåinaü gadinaü cakriòaü ca
tejorôñiü sarvato døptimantam |
pañyômi tvôü durnirøkûyaü samantôd
døptônalôrkadyutim aprameyam ||

18. tvam akûaraü paramaü veditavyaü
tvam asya viñvasya paraü nidhônam |
tvam avyayað ñôñvatadharmagoptô
sanôtanas tvaü Puruûo mato me ||

19. anôdimadhyôntam anantavøryam
anantabôhuü ñañisãryanetram |
pañyômi tvôü døptahutôñavaktraü
svatejasô viñvam idaü tapantam ||

20. dyôvôpêthivyor idam antaraü hi
vyôptaü tvayaikena diñañ ca sarvôð |
dêûåvôdbhutaü rãpam* ugraü* tavedaü*
lokatrayaü pravyathitaü mahôtman ||

21. amø hi tvôü surasaüghô viñanti
kecid bhøtôð prôèjalayo gêòanti |
svastøty uktvô maharûisiddhasaüghôð
stuvanti tvôü stutibhið puûkalôbhið ||

22. Rudrôdityô Vasavo ye ca Sôdhyô
Viñve ’ñvinau Marutañ coûmapôñ ca |
gandharvayakûôsurasiddhasaüghô
vøkûante tvôü vismitôñ caiva sarve ||

23. rãpaü mahat te bahuvaktranetraü
mahôbôho bahubôhãrupôdam |
bahãdaraü bahudaüûårôkarôlaü
dêûåvô lokôð pravyathitôs tathôham ||

24. nabhaðspêñaü døptam anekavaròaü
vyôttônanaü døptaviñôlanetram |
dêûåvô hi tvôü pravyathitôntarôtmô
dhêtiü na vindômi ñamaü ca Viûòo ||

25. daüûårôkarôlôni ca te mukhôni
dêûåvaiva kôlônalasaünibhôni |
diño na jône na labhe ca ñarma
prasøda deveña jagannivôsa ||

26. amø ca tvôü Dhêtarôûårasya putrôð
sarve sahaivôvanipôlasaüghaið |
Bhøûmo Droòað sãtaputras tathôsau
sahôsmadøyair api yodhamukhyaið ||

27. vaktrôòi te tvaramôòô viñanti
daüûårôkarôlôni bhayônakôni |
kecid vilagnô dañanôntareûu
saüdêñyante cãròitair uttamôþgaið ||

28. yathô nadønaü bahavo ’mbuvegôð
samudram evôbhimukhô dravanti |
tathô tavômø naralokavørô
viñanti vaktrôòy abhivijvalanti ||

29. yathô pradøptaü jvalanaü pataágô
viñanti nôñôya samêddhavegôð |
tathaiva nôñôya viñanti lokôs
tavôpi vaktrôòi samêddhavegôð ||

30. lelihyase grasamônað samantôl
lokôn samagrôn vadanair jvaladbhið |
tejobhir ôpãrya jagat samagraü
bhôsas tavogrôð pratapanti Viûòo ||

31. ôkhyôhi me ko bhavôn ugrarãpo
namo ’stu te devavara prasøda |
vijèôtum icchômi bhavantam ôdyaü
na hi prajônômi tava pravêttim ||

СRШBHAGAVФN UVФCA

32. kôlo ’smi lokakûayakêt pravêddho
lokôn samôhartum iha pravêttað |
ête ’pi tvôü na bhaviûyanti sarve
ye ’vasthitôð pratyanøkeûu yodhôð ||

33. tasmôt tvam uttiûåha yaño labhasva
jitvô ñatrãn bhuþkûva rôjyaü samêddham |
mayaivaite nihatôð pãrvam eva
nimittamôtraü bhava savyasôcin ||

34. Droòaü ca Bhøûmaü ca Jayadrathaü ca
Karòaü tathônyôn api yodhavørôn |
mayô hatôüs tvaü jahi mô vyathiûåhô
yudhyasva jetôsi raòe sapatnôn ||

SAЬJAYA UVФCA

35. etac chrutvô vacanaü Keñavasya
kêtôèjalir vepamônað kirøåø |
namas kêtvô bhãya evôha Kêûòaü
sagadgadaü bhøtabhøtað praòamya ||

ARJUNA UVФCA

36. sthône Hêûøkeña tava prakørtyô
jagat prahêûyaty anurajyate ca |
rakûôüsi bhøtôni diño dravanti
sarve namasyanti ca siddhasaüghôð ||

37. kasmôc ca te na nameran mahôtman
garøyase Brahmaòo ’py ôdikartre |
ananta deveña jagannivôsa
tvam akûaraü sad asat tat paraü yat ||

38. tvam ôdidevað Puruûað purôòas
tvam asya viñvasya paraü nidhônam |
vettôsi vedyaü ca paraü ca dhôma
tvayô tataü viñvam anantarãpa ||

39. Vôyur Yamo ’gnir Varuòað ñañôþkað
Prajôpatis tvaü prapitômahañ ca |
namo namas te ’stu sahasrakêtvað
punañ ca bhãyo ’pi namo namas te ||

40. namað purastôd atha pêûåhatas te
namo ’stu te sarvata eva sarva |
anantavøryômitavikramas tvaü
sarvaü samôpnoûi tato ’si sarvað ||

41. sakheti matvô prasabhaü yad uktaü
he Kêûòa he Yôdava he sakheti |
ajônatô mahimônaü tavedaü
mayô pramôdôt praòayena vôpi ||

42. yac côvahôsôrtham asatkêto ’si
vihôrañayyôsanabhojaneûu |
eko ’tha vôpy Acyuta tatsamakûaü
tat kûômaye tvôm aham aprameyam ||

43. pitôsi lokasya carôcarasya
tvam asya pãjyañ ca gurur garøyôn |
na tvatsamo ’sty abhyadhikað kuto ’nyo
lokatraye ’py apratimaprabhôva ||

44. tasmôt praòamya praòidhôya kôyaü
prasôdaye tvôm aham øñam øâyam |
piteva putrasya sakheva sakhyuð
priyað priyôyôrhasi deva soâhum ||

45. adêûåapãrvaü hêûito ’smi dêûåvô
bhayena ca pravyathitaü mano me |
tad eva me darñaya deva rãpaü
prasøda deveña jagannivôsa ||

46. kirøåinaü gadinaü cakrahastam
icchômi tvôü draûåum ahaü tathaiva |
tenaiva rãpeòa caturbhujena
sahasrabôho bhava viñvamãrte ||

СRШBHAGAVФN UVФCA

47. mayô prasannena tavôrjunedaü
rãpaü paraü darñitam ôtmayogôt |
tejomayaü viñvam anantam ôdyaü
yan me tvadanyena na dêûåapãrvam ||

48. na vedayajèôdhyayanair na dônair
na ca kriyôbhir na tapobhir ugraið |
evaü rãpað ñakya ahaü nêloke
draûåuü tvadanyena Kurupravøra ||

49. mô te vyathô mô ca vimãâhabhôvo
dêûåvô rãpaü ghoraü ødêþ mamedam |
vyapetabhøð prøtamanôð punas tvaü
tad eva me rãpam idaü prapañya ||

SAЬJAYA UVФCA

50. ity Arjunaü Vôsudevas tathoktvô
svakaü rãpaü darñayôm ôsa bhãyað |
ôñvôsayôm ôsô ca bhøtam enaü
bhãtvô punað saumyavapur mahôtmô ||

ARJUNA UVФCA

51. dêûåvedaü mônuûaü rãpaü tava saumyaü Janôrdana |
idônøm asmi saüvêttað sacetôð prakêtiü gatað ||

СRШBHAGAVФN UVФCA

52. sudurdarñam idaü rãpaü dêûåavôn asi yan mama |
devô apy asya rãpasya nityaü darñanakôþkûiòað ||

53. nôhaü vedair na tapasô na dônena na cejyayô |
ñakya evaüvidho draûåuü dêûåavôn asi môü yathô ||

54. bhaktyô tv ananyayô ñakya aham evaüvidho ’rjuna |
jèôtuü draûåuü ca tattvena praveûåuü ca paraütapa |

55. matkarmakên matparamo madbhaktað saþgavarjitað |
nirvairað sarvabhãteûu yað sa môm eti Pôòâava ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde viñvarãpadarñanayogo nômaikôdaño ’dhyôyað

 


 

XII

ARJUNA UVФCA

1. evaü satatayuktô ye bhaktôs tvôü paryupôsate |
ye côpy akûaram avyaktaü teûôü ke yogavittamôð ||

СRШBHAGAVФN UVФCA

2. mayy ôveñya mano ye môü nityayuktô upôsate |
ñraddhayô parayopetôs te me yuktatamô matôð ||

3. ye tv akûaram anirdeñyam avyaktaü paryupôsate |
sarvatragam acintyaü ca kãåastham acalaü dhruvam ||

4. saüniyamyendriyagrômaü sarvatra samabuddhayað |
te prôpnuvanti môm eva sarvabhãtahite ratôð ||

5. kleño ’dhikataras teûôm avyaktôsaktacetasôm |
avyaktô hi gatir duðkhaü dehavadbhir avôpyate ||

6. ye tu sarvôòi karmôòi mayi saünyasya matparôð |
ananyenaiva yogena môü dhyôyanta upôsate ||

7. teûôm ahaü samuddhartô mêtyusaüsôrasôgarôt |
bhavômi nacirôt Pôrtha mayy ôveñitacetasôm ||

8. mayy eva mana ôdhatsva mayi buddhiü niveñaya |
nivasiûyasi mayy eva ata ãrdhvaü na saüñayað ||

9. atha cittaü samôdhôtuü na ñaknoûi mayi sthiram |
abhyôsayogena tato môm icchôptuü Dhanaüjaya ||

10. abhyôse ’py asamartho ’si matkarmaparamo bhava |
madartham api karmôòi kurvan siddhim avôpsyasi ||

11. athaitad apy añakto ’si kartuü madyogam añritað |
sarvakarmaphalatyôgaü tatað kuru yatôtmavôn ||

12. ñreyo hi jèônam abhyôsôj jèônôd dhyônaü viñiûyate |
dhyônôt karmaphalatyôgas tyôgôc chôntir anantaram ||

13. adveûåô sarvabhãtônôü maitrað karuòa eva ca |
nirmamo nirahaükôrað samaduðkhasukhað kûamø ||

14. saütuûåað satataü yogø yatôtmô dêâhaniñcayað |
mayy arpitamanobuddhir yo madbhaktað sa me priyað ||

15. yasmôn nodvijate loko lokôn nodvijate ca yað |
harûômarûabhayodvegair mukto yað sa ca me priyað ||

16. anapekûað ñucir dakûa udôsøno gatavyathað |
sarvôrambhaparityôgø yo madbhaktað sa me priyað ||

17. yo na hêûyati na dveûåi na ñocati na kôþkûati |
ñubhôñubhaparityôgø bhaktimôn yað sa me priyað ||

18. samað ñatrau ca mitre ca tathô mônôpamônayoð |
ñøtoûòasukhaduðkheûu samað saþgavivarjitað ||

19. tulyanindôstutir maunø saütuûåo yena kenacit |
aniketað sthiramatir bhaktimôn me priyo narað ||

20. ye tu dharmyômêtam idaü yathoktaü paryupôsate |
ñraddadhônô matparamô bhaktôs te ’tøva me priyôð ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde bhaktiyogo nôma dvôdaño ’dhyôyað

 


 

XIII

СRШBHAGAVФN UVФCA

1. idaü ñarøraü Kaunteya kûetram ity abhidhøyate |
etad yo vetti taü prôhuð kûetrajèa iti tadvidað ||

2. kûetrajèaü côpi môü viddhi sarvakûetreûu Bhôrata |
kûetrakûetrajèayor jèônaü yat taj jèônaü mataü mama ||

3. tat kûetraü yac ca yôdêk ca yad vikôri yatañ ca yat |
sa ca yo yatprabhôvañ ca tat samôsena me ñêòu ||

4. êûibhir bahudhô gøtaü chandobhir vividhaið pêthak |
Brahmasãtrapadaiñ caiva hetumadbhir viniñcitam* ||

5. mahôbhãtôny ahaükôro buddhir avyaktam eva ca |
indriyôòi dañaikaü ca paèca cendriyagocarôð ||

6. icchô dveûað sukhaü duðkhaü saüghôtañ cetanô dhêtið |
etat kûetraü samôsena savikôram udôhêtam ||

7. amônitvam adambhitvam ahiüsô kûôntir ôrjavam |
ôcôryopôsanaü ñaucaü sthairyam ôtmavinigrahað ||

8. indriyôrtheûu vairôgyam anahaükôra eva ca |
janmamêtyujarôvyôdhiduðkhadoûônudarñanam ||

9. asaktir anabhiûvaþgað putradôragêhôdiûu |
nityaü ca samacittatvam iûåôniûåopapattiûu ||

10. mayi cônanyayogena bhaktir avyabhicôriòø |
viviktadeñasevitvam aratir janasaüsadi ||

11. Adhyôtmajèônanityatvaü tattvajèônôrthadarñanam |
etaj jèônam iti proktam ajèônaü yad ato ’nyathô ||

12. jèeyaü yat tat pravakûyômi yaj jèôtvômêtam añnute |
anôdimat paraü Brahma na sat tan nôsad ucyate ||

13. sarvatað pôòipôdaü tat sarvato kûiñiromukham |
sarvatað ñrutimal loke sarvam ôvêtya tiûåhati ||

14. sarvendriyaguòôbhôsaü sarvendriyavivarjitam |
asaktaü sarvabhêc caiva nirguòaü guòabhoktê ca ||

15. bahir antañ ca bhãtônôm acaraü caram eva ca |
sãkûmatvôt tad avijèeyaü dãrasthaü côntike ca tat ||

16. avibhaktaü ca bhãteûu vibhaktam iva ca sthitam |
bhãtabhartê ca taj jèeyaü grasiûòu prabhaviûòu ca ||

17. jyotiûôm api taj jyotis tamasað param ucyate |
jèônaü jèeyaü jèônagamyaü hêdi sarvasya dhiûåhitam* ||

18. iti kûetraü tathô jèônaü jèeyaü coktaü samôsatað |
madbhakta etad vijèôya madbhôvôyopapadyate ||

19. prakêtiü Puruûaü caiva viddhy anôdø ubhôv api |
vikôraüñ ca guòôüñ caiva viddhi prakêtisaübhavôn ||

20. kôryakôraòakartêtve hetuð prakêtir ucyate |
Puruûað sukhaduðkhônôü bhoktêtve hetur ucyate ||

21. Puruûað prakêtistho hi bhuþkte prakêtijôn guòôn |
kôraòaü guòasaþgo ’sya sadasadyonijanmasu ||

22. upadraûåônumantô ca bhartô bhoktô Maheñvarað |
paramôtmeti côpy ukto dehe ’smin Puruûað parað ||

23. ya evaü vetti Puruûaü prakêtiü ca guòaið saha |
sarvathô vartamôno ’pi na sa bhãyo ’bhijôyate ||

24. dhyônenôtmani pañyanti kecid ôtmônam ôtmanô |
anye sôükhyena yogena karmayogena côpare ||

25. anye tv evam ajônantað ñrutvônyebhya upôsate |
te ’pi côtitaranty eva mêtyuü ñrutiparôyaòôð ||

26. yôvat saüjôyate kiücit sattvaü sthôvarajaþgamam |
kûetrakûetrajèasaüyogôt tad viddhi Bharatarûabha ||

27. samaü sarveûu bhãteûu tiûåhantaü parameñvaram |
vinañyatsv avinañyantaü yað pañyati sa pañyati ||

28. samaü pañyan hi sarvatra samavasthitam øñvaram |
na hinasty ôtmanôtmônaü tato yôti parôü gatim ||

29. prakêtyaiva ca karmôòi kriyamôòôni sarvañað |
yað pañyati tathôtmônam akartôraü sa pañyati ||

30. yadô bhãtapêthagbhôvam ekastham anupañyati |
tata eva ca vistôraü Brahma saüpadyate tadô ||

31. anôditvôn nirguòatvôt Paramôtmôyam avyayað |
ñarørastho ’pi Kaunteya na karoti na lipyate ||

32. yathô sarvagataü saukûmyôd ôkôñaü nopalipyate |
sarvatrôvasthito dehe tathôtmô nopalipyate ||

33. yathô prakôñayaty ekað kêtsnaü lokam imaü ravið |
kûetraü kûetrø tathô kêtsnaü prakôñayati Bhôrata ||

34. kûetrakûetrajèayor evam antaraü jèônacakûuûô |
bhãtaprakêtimokûaü ca ye vidur yônti te param ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde kûetrakûetrajèavibhôgayogo nôma trayodaño ’dhyôyað

 


 

XIV

СRШBHAGAVФN UVФCA

1. paraü bhãyað pravakûyômi jèônônôü jèônam uttamam |
yaj jèôtvô munayað sarve parôü siddhim ito gatôð ||

2. idaü jèônam upôñritya mama sôdharmyam ôgatôð |
sarge ’pi nopajôyante pralaye na vyathanti ca ||

3. mama yonir mahad Brahma tasmin garbhaü dadhômy aham |
saübhavað sarvabhãtônôü tato bhavati Bhôrata ||

4. sarvayoniûu Kaunteya mãrtayað saübhavanti yôð |
tôsôü Brahma mahad yonir ahaü bøjapradað pitô ||

5. sattvaü rajas tama iti guòôð prakêtisaübhavôð |
nibadhnanti mahôbôho dehe dehinam avyayam ||

6. tatra sattvaü nirmalatvôt prakôñakam anômayam |
sukhasaþgena badhnôti jèônasaþgena cônagha ||

7. rajo rôgôtmakaü viddhi têûòôsaþgasamudbhavam |
tan nibadhnôti Kaunteya karmasaþgena dehinam ||

8. tamas tv ajèônajaü viddhi mohanaü sarvadehinôm |
pramôdôlasyanidrôbhis tan nibadhnôti Bhôrata ||

9. sattvaü sukhe saèjayati rajað karmaòi Bhôrata |
jèônam ôvêtya tu tamað pramôde saèjayaty uta ||

10. rajas tamañ côbhibhãya sattvaü bhavati Bhôrata |
rajað sattvaü tamañ caiva tamað sattvaü rajas tathô ||

11. sarvadvôreûu dehe ’smin prakôña upajôyate |
jèônaü yadô tadô vidyôd vivêddhaü sattvam ity uta ||

12. lobhað pravêttir ôrambhað karmaòôm añamað spêhô |
rajasy etôni jôyante vivêddhe Bharatarûabha ||

13. aprakôño ’pravêttiñ ca pramôdo moha eva ca |
tamasy etôni jôyante vivêddhe Kurunandana ||

14. yadô sattve pravêddhe tu pralayaü yôti dehabhêt |
tadottamavidôü lokôn amalôn pratipadyate ||

15. rajasi pralayaü gatvô karmasaþgiûu jôyate |
tathô pralønas tamasi mãâhayoniûu jôyate ||

16. karmaòað sukêtasyôhuð sôttvikaü nirmalaü phalam |
rajasas tu phalaü duðkham ajèônaü tamasað phalam ||

17. sattvôt saüjôyate jèônaü rajaso lobha eva ca |
pramôdamohau tamaso bhavato ’jèônam eva ca ||

18. ãrdhvaü gacchanti sattvasthô madhye tiûåhanti rôjasôð |
jaghanyaguòavêttisthô* adho gacchanti tômasôð ||

19. nônyaü guòebhyað kartôraü yadô dêûåônupañyati |
guòebhyañ ca paraü vetti madbhôvaü so ’dhigacchati ||

20. guòôn etôn atøtya trøn dehø dehasamudbhavôn |
janmamêtyujarôduðkhair vimukto ’mêtam añnute ||

ARJUNA UVФCA

21. kair liþgais trøn guòôn etôn atøto bhavati prabho |
kim ôcôrað kathaü caitôüs trøn guòôn ativartate ||

СRШBHAGAVФN UVФCA

22. prakôñaü ca pravêttiü ca moham eva ca Pôòâava |
na dveûåi saüpravêttôni na nivêttôni kôþkûati ||

23. udôsønavad ôsøno guòair yo na vicôlyate |
guòô vartanta ity eva yo ’vatiûåhati neþgate ||

24. samaduðkhasukhað svasthað samaloûåôñmakôècanað |
tulyapriyôpriyo dhøras tulyanindôtmasaüstutið ||

25. mônôpamônayos* tulyas tulyo mitrôripakûayoð |
sarvôrambhaparityôgø guòôtøtað sa ucyate ||

26. môü ca yo ’vyabhicôreòa bhaktiyogena sevate |
sa guòôn samatøtyaitôn Brahmabhãyôya kalpate ||

27. Brahmaòo hi pratiûåhôham amêtasyôvyayasya ca |
ñôñvatasya ca dharmasya sukhasyaikôntikasya ca ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde guòatrayavibhôgayogo nôma caturdaño ’dhyôyað

 


 

 

XV

СRШBHAGAVФN UVФCA

1. ãrdhvamãlam adhaðñôkham añvatthaü prôhur avyayam |
chandôüsi yasya paròôni yas taü veda sa vedavit ||

2. adhañ cordhvaü prasêtôs tasya ñôkhô
guòapravêddhô viûayapravôlôð |
adhañ ca mãlôny anusaütatôni
karmônubandhøni manuûyaloke ||

3. na rãpam asyeha tathopalabhyate
nônto na côdir na ca saüpratiûåhô |
añvattham enaü suvirãâhamãlam
asaþgañastreòa dêâhena chittvô ||

4. tatað padaü tat parimôrgitavyaü
yasmin gatô na nivartanti bhãyað |
tam eva côdyaü Puruûaü prapadye
yatað pravêttið prasêtô purôòø ||

5. nirmônamohô jitasaþgadoûô
Adhyôtmanityô vinivêttakômôð |
dvandvair vimuktôð sukhaduðkhasaüjèair
gacchanty amãâhôð padam avyayaü tat ||

6. na tad bhôsayate sãryo na ñañôþko na pôvakað |
yad gatvô na nivartante tad dhôma paramaü mama ||

7. mamaivôáño jøvaloke jøvabhãtað sanôtanað |
manaðûaûåhônøndriyôòi prakêtisthôni karûati ||

8. ñarøraü yad avôpnoti yac côpy utkrômatøñvarað |
gêhøtvaitôni saüyôti vôyur gandhôn ivôñayôt ||

9. ñrotraü cakûuð sparñanaü ca rasanaü ghrôòam eva ca |
adhiûåhôya manañ côyaü viûayôn upasevate ||

10. utkrômantaü sthitaü vôpi bhuèjônaü vô guòônvitam |
vimãâhô nônupañyanti pañyanti jèônacakûuûað ||


<== предыдущая лекция | следующая лекция ==>
Хар-ка сучасної с-ми шк. істор освіти в Україні. | Лабораторна система навчання історії
1 | 2 | <== 3 ==> | 4 | 5 | 6 | 7 | 8 | 9 | 10 | 11 | 12 | 13 | 14 | 15 | 16 | 17 | 18 | 19 |
Studopedia.info - Студопедия - 2014-2024 год . (0.232 сек.) російська версія | українська версія

Генерация страницы за: 0.232 сек.
Поможем в написании
> Курсовые, контрольные, дипломные и другие работы со скидкой до 25%
3 569 лучших специалисов, готовы оказать помощь 24/7