Студопедия — Quot;Бытовая швейная машина". 5-й класс 4 страница
Студопедия Главная Случайная страница Обратная связь

Разделы: Автомобили Астрономия Биология География Дом и сад Другие языки Другое Информатика История Культура Литература Логика Математика Медицина Металлургия Механика Образование Охрана труда Педагогика Политика Право Психология Религия Риторика Социология Спорт Строительство Технология Туризм Физика Философия Финансы Химия Черчение Экология Экономика Электроника

Quot;Бытовая швейная машина". 5-й класс 4 страница






17. kirøåinaü gadinaü cakriòaü ca
tejorôñiü sarvato døptimantam |
pañyômi tvôü durnirøkûyaü samantôd
døptônalôrkadyutim aprameyam ||

18. tvam akûaraü paramaü veditavyaü
tvam asya viñvasya paraü nidhônam |
tvam avyayað ñôñvatadharmagoptô
sanôtanas tvaü Puruûo mato me ||

19. anôdimadhyôntam anantavøryam
anantabôhuü ñañisãryanetram |
pañyômi tvôü døptahutôñavaktraü
svatejasô viñvam idaü tapantam ||

20. dyôvôpêthivyor idam antaraü hi
vyôptaü tvayaikena diñañ ca sarvôð |
dêûåvôdbhutaü rãpam* ugraü* tavedaü*
lokatrayaü pravyathitaü mahôtman ||

21. amø hi tvôü surasaüghô viñanti
kecid bhøtôð prôèjalayo gêòanti |
svastøty uktvô maharûisiddhasaüghôð
stuvanti tvôü stutibhið puûkalôbhið ||

22. Rudrôdityô Vasavo ye ca Sôdhyô
Viñve ’ñvinau Marutañ coûmapôñ ca |
gandharvayakûôsurasiddhasaüghô
vøkûante tvôü vismitôñ caiva sarve ||

23. rãpaü mahat te bahuvaktranetraü
mahôbôho bahubôhãrupôdam |
bahãdaraü bahudaüûårôkarôlaü
dêûåvô lokôð pravyathitôs tathôham ||

24. nabhaðspêñaü døptam anekavaròaü
vyôttônanaü døptaviñôlanetram |
dêûåvô hi tvôü pravyathitôntarôtmô
dhêtiü na vindômi ñamaü ca Viûòo ||

25. daüûårôkarôlôni ca te mukhôni
dêûåvaiva kôlônalasaünibhôni |
diño na jône na labhe ca ñarma
prasøda deveña jagannivôsa ||

26. amø ca tvôü Dhêtarôûårasya putrôð
sarve sahaivôvanipôlasaüghaið |
Bhøûmo Droòað sãtaputras tathôsau
sahôsmadøyair api yodhamukhyaið ||

27. vaktrôòi te tvaramôòô viñanti
daüûårôkarôlôni bhayônakôni |
kecid vilagnô dañanôntareûu
saüdêñyante cãròitair uttamôþgaið ||

28. yathô nadønaü bahavo ’mbuvegôð
samudram evôbhimukhô dravanti |
tathô tavômø naralokavørô
viñanti vaktrôòy abhivijvalanti ||

29. yathô pradøptaü jvalanaü pataágô
viñanti nôñôya samêddhavegôð |
tathaiva nôñôya viñanti lokôs
tavôpi vaktrôòi samêddhavegôð ||

30. lelihyase grasamônað samantôl
lokôn samagrôn vadanair jvaladbhið |
tejobhir ôpãrya jagat samagraü
bhôsas tavogrôð pratapanti Viûòo ||

31. ôkhyôhi me ko bhavôn ugrarãpo
namo ’stu te devavara prasøda |
vijèôtum icchômi bhavantam ôdyaü
na hi prajônômi tava pravêttim ||

СRШBHAGAVФN UVФCA

32. kôlo ’smi lokakûayakêt pravêddho
lokôn samôhartum iha pravêttað |
ête ’pi tvôü na bhaviûyanti sarve
ye ’vasthitôð pratyanøkeûu yodhôð ||

33. tasmôt tvam uttiûåha yaño labhasva
jitvô ñatrãn bhuþkûva rôjyaü samêddham |
mayaivaite nihatôð pãrvam eva
nimittamôtraü bhava savyasôcin ||

34. Droòaü ca Bhøûmaü ca Jayadrathaü ca
Karòaü tathônyôn api yodhavørôn |
mayô hatôüs tvaü jahi mô vyathiûåhô
yudhyasva jetôsi raòe sapatnôn ||

SAЬJAYA UVФCA

35. etac chrutvô vacanaü Keñavasya
kêtôèjalir vepamônað kirøåø |
namas kêtvô bhãya evôha Kêûòaü
sagadgadaü bhøtabhøtað praòamya ||

ARJUNA UVФCA

36. sthône Hêûøkeña tava prakørtyô
jagat prahêûyaty anurajyate ca |
rakûôüsi bhøtôni diño dravanti
sarve namasyanti ca siddhasaüghôð ||

37. kasmôc ca te na nameran mahôtman
garøyase Brahmaòo ’py ôdikartre |
ananta deveña jagannivôsa
tvam akûaraü sad asat tat paraü yat ||

38. tvam ôdidevað Puruûað purôòas
tvam asya viñvasya paraü nidhônam |
vettôsi vedyaü ca paraü ca dhôma
tvayô tataü viñvam anantarãpa ||

39. Vôyur Yamo ’gnir Varuòað ñañôþkað
Prajôpatis tvaü prapitômahañ ca |
namo namas te ’stu sahasrakêtvað
punañ ca bhãyo ’pi namo namas te ||

40. namað purastôd atha pêûåhatas te
namo ’stu te sarvata eva sarva |
anantavøryômitavikramas tvaü
sarvaü samôpnoûi tato ’si sarvað ||

41. sakheti matvô prasabhaü yad uktaü
he Kêûòa he Yôdava he sakheti |
ajônatô mahimônaü tavedaü
mayô pramôdôt praòayena vôpi ||

42. yac côvahôsôrtham asatkêto ’si
vihôrañayyôsanabhojaneûu |
eko ’tha vôpy Acyuta tatsamakûaü
tat kûômaye tvôm aham aprameyam ||

43. pitôsi lokasya carôcarasya
tvam asya pãjyañ ca gurur garøyôn |
na tvatsamo ’sty abhyadhikað kuto ’nyo
lokatraye ’py apratimaprabhôva ||

44. tasmôt praòamya praòidhôya kôyaü
prasôdaye tvôm aham øñam øâyam |
piteva putrasya sakheva sakhyuð
priyað priyôyôrhasi deva soâhum ||

45. adêûåapãrvaü hêûito ’smi dêûåvô
bhayena ca pravyathitaü mano me |
tad eva me darñaya deva rãpaü
prasøda deveña jagannivôsa ||

46. kirøåinaü gadinaü cakrahastam
icchômi tvôü draûåum ahaü tathaiva |
tenaiva rãpeòa caturbhujena
sahasrabôho bhava viñvamãrte ||

СRШBHAGAVФN UVФCA

47. mayô prasannena tavôrjunedaü
rãpaü paraü darñitam ôtmayogôt |
tejomayaü viñvam anantam ôdyaü
yan me tvadanyena na dêûåapãrvam ||

48. na vedayajèôdhyayanair na dônair
na ca kriyôbhir na tapobhir ugraið |
evaü rãpað ñakya ahaü nêloke
draûåuü tvadanyena Kurupravøra ||

49. mô te vyathô mô ca vimãâhabhôvo
dêûåvô rãpaü ghoraü ødêþ mamedam |
vyapetabhøð prøtamanôð punas tvaü
tad eva me rãpam idaü prapañya ||

SAЬJAYA UVФCA

50. ity Arjunaü Vôsudevas tathoktvô
svakaü rãpaü darñayôm ôsa bhãyað |
ôñvôsayôm ôsô ca bhøtam enaü
bhãtvô punað saumyavapur mahôtmô ||

ARJUNA UVФCA

51. dêûåvedaü mônuûaü rãpaü tava saumyaü Janôrdana |
idônøm asmi saüvêttað sacetôð prakêtiü gatað ||

СRШBHAGAVФN UVФCA

52. sudurdarñam idaü rãpaü dêûåavôn asi yan mama |
devô apy asya rãpasya nityaü darñanakôþkûiòað ||

53. nôhaü vedair na tapasô na dônena na cejyayô |
ñakya evaüvidho draûåuü dêûåavôn asi môü yathô ||

54. bhaktyô tv ananyayô ñakya aham evaüvidho ’rjuna |
jèôtuü draûåuü ca tattvena praveûåuü ca paraütapa |

55. matkarmakên matparamo madbhaktað saþgavarjitað |
nirvairað sarvabhãteûu yað sa môm eti Pôòâava ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde viñvarãpadarñanayogo nômaikôdaño ’dhyôyað

 


 

XII

ARJUNA UVФCA

1. evaü satatayuktô ye bhaktôs tvôü paryupôsate |
ye côpy akûaram avyaktaü teûôü ke yogavittamôð ||

СRШBHAGAVФN UVФCA

2. mayy ôveñya mano ye môü nityayuktô upôsate |
ñraddhayô parayopetôs te me yuktatamô matôð ||

3. ye tv akûaram anirdeñyam avyaktaü paryupôsate |
sarvatragam acintyaü ca kãåastham acalaü dhruvam ||

4. saüniyamyendriyagrômaü sarvatra samabuddhayað |
te prôpnuvanti môm eva sarvabhãtahite ratôð ||

5. kleño ’dhikataras teûôm avyaktôsaktacetasôm |
avyaktô hi gatir duðkhaü dehavadbhir avôpyate ||

6. ye tu sarvôòi karmôòi mayi saünyasya matparôð |
ananyenaiva yogena môü dhyôyanta upôsate ||

7. teûôm ahaü samuddhartô mêtyusaüsôrasôgarôt |
bhavômi nacirôt Pôrtha mayy ôveñitacetasôm ||

8. mayy eva mana ôdhatsva mayi buddhiü niveñaya |
nivasiûyasi mayy eva ata ãrdhvaü na saüñayað ||

9. atha cittaü samôdhôtuü na ñaknoûi mayi sthiram |
abhyôsayogena tato môm icchôptuü Dhanaüjaya ||

10. abhyôse ’py asamartho ’si matkarmaparamo bhava |
madartham api karmôòi kurvan siddhim avôpsyasi ||

11. athaitad apy añakto ’si kartuü madyogam añritað |
sarvakarmaphalatyôgaü tatað kuru yatôtmavôn ||

12. ñreyo hi jèônam abhyôsôj jèônôd dhyônaü viñiûyate |
dhyônôt karmaphalatyôgas tyôgôc chôntir anantaram ||

13. adveûåô sarvabhãtônôü maitrað karuòa eva ca |
nirmamo nirahaükôrað samaduðkhasukhað kûamø ||

14. saütuûåað satataü yogø yatôtmô dêâhaniñcayað |
mayy arpitamanobuddhir yo madbhaktað sa me priyað ||

15. yasmôn nodvijate loko lokôn nodvijate ca yað |
harûômarûabhayodvegair mukto yað sa ca me priyað ||

16. anapekûað ñucir dakûa udôsøno gatavyathað |
sarvôrambhaparityôgø yo madbhaktað sa me priyað ||

17. yo na hêûyati na dveûåi na ñocati na kôþkûati |
ñubhôñubhaparityôgø bhaktimôn yað sa me priyað ||

18. samað ñatrau ca mitre ca tathô mônôpamônayoð |
ñøtoûòasukhaduðkheûu samað saþgavivarjitað ||

19. tulyanindôstutir maunø saütuûåo yena kenacit |
aniketað sthiramatir bhaktimôn me priyo narað ||

20. ye tu dharmyômêtam idaü yathoktaü paryupôsate |
ñraddadhônô matparamô bhaktôs te ’tøva me priyôð ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde bhaktiyogo nôma dvôdaño ’dhyôyað

 


 

XIII

СRШBHAGAVФN UVФCA

1. idaü ñarøraü Kaunteya kûetram ity abhidhøyate |
etad yo vetti taü prôhuð kûetrajèa iti tadvidað ||

2. kûetrajèaü côpi môü viddhi sarvakûetreûu Bhôrata |
kûetrakûetrajèayor jèônaü yat taj jèônaü mataü mama ||

3. tat kûetraü yac ca yôdêk ca yad vikôri yatañ ca yat |
sa ca yo yatprabhôvañ ca tat samôsena me ñêòu ||

4. êûibhir bahudhô gøtaü chandobhir vividhaið pêthak |
Brahmasãtrapadaiñ caiva hetumadbhir viniñcitam* ||

5. mahôbhãtôny ahaükôro buddhir avyaktam eva ca |
indriyôòi dañaikaü ca paèca cendriyagocarôð ||

6. icchô dveûað sukhaü duðkhaü saüghôtañ cetanô dhêtið |
etat kûetraü samôsena savikôram udôhêtam ||

7. amônitvam adambhitvam ahiüsô kûôntir ôrjavam |
ôcôryopôsanaü ñaucaü sthairyam ôtmavinigrahað ||

8. indriyôrtheûu vairôgyam anahaükôra eva ca |
janmamêtyujarôvyôdhiduðkhadoûônudarñanam ||

9. asaktir anabhiûvaþgað putradôragêhôdiûu |
nityaü ca samacittatvam iûåôniûåopapattiûu ||

10. mayi cônanyayogena bhaktir avyabhicôriòø |
viviktadeñasevitvam aratir janasaüsadi ||

11. Adhyôtmajèônanityatvaü tattvajèônôrthadarñanam |
etaj jèônam iti proktam ajèônaü yad ato ’nyathô ||

12. jèeyaü yat tat pravakûyômi yaj jèôtvômêtam añnute |
anôdimat paraü Brahma na sat tan nôsad ucyate ||

13. sarvatað pôòipôdaü tat sarvato kûiñiromukham |
sarvatað ñrutimal loke sarvam ôvêtya tiûåhati ||

14. sarvendriyaguòôbhôsaü sarvendriyavivarjitam |
asaktaü sarvabhêc caiva nirguòaü guòabhoktê ca ||

15. bahir antañ ca bhãtônôm acaraü caram eva ca |
sãkûmatvôt tad avijèeyaü dãrasthaü côntike ca tat ||

16. avibhaktaü ca bhãteûu vibhaktam iva ca sthitam |
bhãtabhartê ca taj jèeyaü grasiûòu prabhaviûòu ca ||

17. jyotiûôm api taj jyotis tamasað param ucyate |
jèônaü jèeyaü jèônagamyaü hêdi sarvasya dhiûåhitam* ||

18. iti kûetraü tathô jèônaü jèeyaü coktaü samôsatað |
madbhakta etad vijèôya madbhôvôyopapadyate ||

19. prakêtiü Puruûaü caiva viddhy anôdø ubhôv api |
vikôraüñ ca guòôüñ caiva viddhi prakêtisaübhavôn ||

20. kôryakôraòakartêtve hetuð prakêtir ucyate |
Puruûað sukhaduðkhônôü bhoktêtve hetur ucyate ||

21. Puruûað prakêtistho hi bhuþkte prakêtijôn guòôn |
kôraòaü guòasaþgo ’sya sadasadyonijanmasu ||

22. upadraûåônumantô ca bhartô bhoktô Maheñvarað |
paramôtmeti côpy ukto dehe ’smin Puruûað parað ||

23. ya evaü vetti Puruûaü prakêtiü ca guòaið saha |
sarvathô vartamôno ’pi na sa bhãyo ’bhijôyate ||

24. dhyônenôtmani pañyanti kecid ôtmônam ôtmanô |
anye sôükhyena yogena karmayogena côpare ||

25. anye tv evam ajônantað ñrutvônyebhya upôsate |
te ’pi côtitaranty eva mêtyuü ñrutiparôyaòôð ||

26. yôvat saüjôyate kiücit sattvaü sthôvarajaþgamam |
kûetrakûetrajèasaüyogôt tad viddhi Bharatarûabha ||

27. samaü sarveûu bhãteûu tiûåhantaü parameñvaram |
vinañyatsv avinañyantaü yað pañyati sa pañyati ||

28. samaü pañyan hi sarvatra samavasthitam øñvaram |
na hinasty ôtmanôtmônaü tato yôti parôü gatim ||

29. prakêtyaiva ca karmôòi kriyamôòôni sarvañað |
yað pañyati tathôtmônam akartôraü sa pañyati ||

30. yadô bhãtapêthagbhôvam ekastham anupañyati |
tata eva ca vistôraü Brahma saüpadyate tadô ||

31. anôditvôn nirguòatvôt Paramôtmôyam avyayað |
ñarørastho ’pi Kaunteya na karoti na lipyate ||

32. yathô sarvagataü saukûmyôd ôkôñaü nopalipyate |
sarvatrôvasthito dehe tathôtmô nopalipyate ||

33. yathô prakôñayaty ekað kêtsnaü lokam imaü ravið |
kûetraü kûetrø tathô kêtsnaü prakôñayati Bhôrata ||

34. kûetrakûetrajèayor evam antaraü jèônacakûuûô |
bhãtaprakêtimokûaü ca ye vidur yônti te param ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde kûetrakûetrajèavibhôgayogo nôma trayodaño ’dhyôyað

 


 

XIV

СRШBHAGAVФN UVФCA

1. paraü bhãyað pravakûyômi jèônônôü jèônam uttamam |
yaj jèôtvô munayað sarve parôü siddhim ito gatôð ||

2. idaü jèônam upôñritya mama sôdharmyam ôgatôð |
sarge ’pi nopajôyante pralaye na vyathanti ca ||

3. mama yonir mahad Brahma tasmin garbhaü dadhômy aham |
saübhavað sarvabhãtônôü tato bhavati Bhôrata ||

4. sarvayoniûu Kaunteya mãrtayað saübhavanti yôð |
tôsôü Brahma mahad yonir ahaü bøjapradað pitô ||

5. sattvaü rajas tama iti guòôð prakêtisaübhavôð |
nibadhnanti mahôbôho dehe dehinam avyayam ||

6. tatra sattvaü nirmalatvôt prakôñakam anômayam |
sukhasaþgena badhnôti jèônasaþgena cônagha ||

7. rajo rôgôtmakaü viddhi têûòôsaþgasamudbhavam |
tan nibadhnôti Kaunteya karmasaþgena dehinam ||

8. tamas tv ajèônajaü viddhi mohanaü sarvadehinôm |
pramôdôlasyanidrôbhis tan nibadhnôti Bhôrata ||

9. sattvaü sukhe saèjayati rajað karmaòi Bhôrata |
jèônam ôvêtya tu tamað pramôde saèjayaty uta ||

10. rajas tamañ côbhibhãya sattvaü bhavati Bhôrata |
rajað sattvaü tamañ caiva tamað sattvaü rajas tathô ||

11. sarvadvôreûu dehe ’smin prakôña upajôyate |
jèônaü yadô tadô vidyôd vivêddhaü sattvam ity uta ||

12. lobhað pravêttir ôrambhað karmaòôm añamað spêhô |
rajasy etôni jôyante vivêddhe Bharatarûabha ||

13. aprakôño ’pravêttiñ ca pramôdo moha eva ca |
tamasy etôni jôyante vivêddhe Kurunandana ||

14. yadô sattve pravêddhe tu pralayaü yôti dehabhêt |
tadottamavidôü lokôn amalôn pratipadyate ||

15. rajasi pralayaü gatvô karmasaþgiûu jôyate |
tathô pralønas tamasi mãâhayoniûu jôyate ||

16. karmaòað sukêtasyôhuð sôttvikaü nirmalaü phalam |
rajasas tu phalaü duðkham ajèônaü tamasað phalam ||

17. sattvôt saüjôyate jèônaü rajaso lobha eva ca |
pramôdamohau tamaso bhavato ’jèônam eva ca ||

18. ãrdhvaü gacchanti sattvasthô madhye tiûåhanti rôjasôð |
jaghanyaguòavêttisthô* adho gacchanti tômasôð ||

19. nônyaü guòebhyað kartôraü yadô dêûåônupañyati |
guòebhyañ ca paraü vetti madbhôvaü so ’dhigacchati ||

20. guòôn etôn atøtya trøn dehø dehasamudbhavôn |
janmamêtyujarôduðkhair vimukto ’mêtam añnute ||

ARJUNA UVФCA

21. kair liþgais trøn guòôn etôn atøto bhavati prabho |
kim ôcôrað kathaü caitôüs trøn guòôn ativartate ||

СRШBHAGAVФN UVФCA

22. prakôñaü ca pravêttiü ca moham eva ca Pôòâava |
na dveûåi saüpravêttôni na nivêttôni kôþkûati ||

23. udôsønavad ôsøno guòair yo na vicôlyate |
guòô vartanta ity eva yo ’vatiûåhati neþgate ||

24. samaduðkhasukhað svasthað samaloûåôñmakôècanað |
tulyapriyôpriyo dhøras tulyanindôtmasaüstutið ||

25. mônôpamônayos* tulyas tulyo mitrôripakûayoð |
sarvôrambhaparityôgø guòôtøtað sa ucyate ||

26. môü ca yo ’vyabhicôreòa bhaktiyogena sevate |
sa guòôn samatøtyaitôn Brahmabhãyôya kalpate ||

27. Brahmaòo hi pratiûåhôham amêtasyôvyayasya ca |
ñôñvatasya ca dharmasya sukhasyaikôntikasya ca ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde guòatrayavibhôgayogo nôma caturdaño ’dhyôyað

 


 

 

XV

СRШBHAGAVФN UVФCA

1. ãrdhvamãlam adhaðñôkham añvatthaü prôhur avyayam |
chandôüsi yasya paròôni yas taü veda sa vedavit ||

2. adhañ cordhvaü prasêtôs tasya ñôkhô
guòapravêddhô viûayapravôlôð |
adhañ ca mãlôny anusaütatôni
karmônubandhøni manuûyaloke ||

3. na rãpam asyeha tathopalabhyate
nônto na côdir na ca saüpratiûåhô |
añvattham enaü suvirãâhamãlam
asaþgañastreòa dêâhena chittvô ||

4. tatað padaü tat parimôrgitavyaü
yasmin gatô na nivartanti bhãyað |
tam eva côdyaü Puruûaü prapadye
yatað pravêttið prasêtô purôòø ||

5. nirmônamohô jitasaþgadoûô
Adhyôtmanityô vinivêttakômôð |
dvandvair vimuktôð sukhaduðkhasaüjèair
gacchanty amãâhôð padam avyayaü tat ||

6. na tad bhôsayate sãryo na ñañôþko na pôvakað |
yad gatvô na nivartante tad dhôma paramaü mama ||

7. mamaivôáño jøvaloke jøvabhãtað sanôtanað |
manaðûaûåhônøndriyôòi prakêtisthôni karûati ||

8. ñarøraü yad avôpnoti yac côpy utkrômatøñvarað |
gêhøtvaitôni saüyôti vôyur gandhôn ivôñayôt ||

9. ñrotraü cakûuð sparñanaü ca rasanaü ghrôòam eva ca |
adhiûåhôya manañ côyaü viûayôn upasevate ||

10. utkrômantaü sthitaü vôpi bhuèjônaü vô guòônvitam |
vimãâhô nônupañyanti pañyanti jèônacakûuûað ||







Дата добавления: 2015-08-17; просмотров: 338. Нарушение авторских прав; Мы поможем в написании вашей работы!



Важнейшие способы обработки и анализа рядов динамики Не во всех случаях эмпирические данные рядов динамики позволяют определить тенденцию изменения явления во времени...

ТЕОРЕТИЧЕСКАЯ МЕХАНИКА Статика является частью теоретической механики, изучающей условия, при ко­торых тело находится под действием заданной системы сил...

Теория усилителей. Схема Основная масса современных аналоговых и аналого-цифровых электронных устройств выполняется на специализированных микросхемах...

Логические цифровые микросхемы Более сложные элементы цифровой схемотехники (триггеры, мультиплексоры, декодеры и т.д.) не имеют...

Классификация холодных блюд и закусок. Урок №2 Тема: Холодные блюда и закуски. Значение холодных блюд и закусок. Классификация холодных блюд и закусок. Кулинарная обработка продуктов...

ТЕРМОДИНАМИКА БИОЛОГИЧЕСКИХ СИСТЕМ. 1. Особенности термодинамического метода изучения биологических систем. Основные понятия термодинамики. Термодинамикой называется раздел физики...

Травматическая окклюзия и ее клинические признаки При пародонтите и парадонтозе резистентность тканей пародонта падает...

РЕВМАТИЧЕСКИЕ БОЛЕЗНИ Ревматические болезни(или диффузные болезни соединительно ткани(ДБСТ))— это группа заболеваний, характеризующихся первичным системным поражением соединительной ткани в связи с нарушением иммунного гомеостаза...

Решение Постоянные издержки (FC) не зависят от изменения объёма производства, существуют постоянно...

ТРАНСПОРТНАЯ ИММОБИЛИЗАЦИЯ   Под транспортной иммобилизацией понимают мероприятия, направленные на обеспечение покоя в поврежденном участке тела и близлежащих к нему суставах на период перевозки пострадавшего в лечебное учреждение...

Studopedia.info - Студопедия - 2014-2024 год . (0.009 сек.) русская версия | украинская версия