Студопедія
рос | укр

Головна сторінка Випадкова сторінка


КАТЕГОРІЇ:

АвтомобіліБіологіяБудівництвоВідпочинок і туризмГеографіяДім і садЕкологіяЕкономікаЕлектронікаІноземні мовиІнформатикаІншеІсторіяКультураЛітератураМатематикаМедицинаМеталлургіяМеханікаОсвітаОхорона праціПедагогікаПолітикаПравоПсихологіяРелігіяСоціологіяСпортФізикаФілософіяФінансиХімія






Розвиток методики навчання історії як науки в Україні протягом ХХ – го століття.


Дата добавления: 2015-08-29; просмотров: 834



27. prakêteð kriyamôòôni guòaið karmôòi sarvañað |
ahaükôravimãâhôtmô kartôham iti manyate ||

28. tattvavit tu mahôbôho guòakarmavibhôgayoð |
guòô guòeûu vartanta iti matvô na sajjate ||

29. prakêter guòasaümãâhôð sajjante guòakarmasu |
tôn akêtsnavido mandôn kêtsnavin na vicôlayet ||

30. mayi sarvôòi karmôòi saünyasyôdhyôtmacetasô |
nirôñør nirmamo bhãtvô yudhyasva vigatajvarað ||

31. ye me matam idaü nityam anutiûåhanti mônavôð |
ñraddhôvanto ’nasãyanto mucyante te ’pi karmabhið ||

32. ye tv etad abhyasãyanto nônutiûåhanti me matam |
sarvajèônavimãâhôüs tôn viddhi naûåôn acetasað ||

33. sadêñaü ceûåate svasyôð prakêter jèônavôn api |
prakêtiü yônti bhãtôni nigrahað kiü kariûyati ||

34. indriyasyendriyasyôrthe rôgadveûau vyavasthitau |
tayor na vañam ôgacchet tau hy asya paripanthinau ||

35. ñreyôn svadharmo viguòað paradharmôt svanuûåhitôt |
svadharme nidhanaü ñreyað paradharmo bhayôvahað ||

ARJUNA UVФCA

36. atha kena prayukto ’yaü pôpaü carati pãruûað |
anicchannapi Vôrûòeya balôd iva niyojitað ||

СRШBHAGAVФN UVФCA

37. kôma eûa krodha eûa rajoguòasamudbhavað |
mahôñano mahôpôpmô viddhy enam iha vairiòam ||

38. dhãmenôvriyate vahnir yathôdarño malena ca |
yatholbenôvêto garbhas tathô tenedam ôvêtam ||

39. ôvêtaü jèônam etena jèônino nityavairiòô |
kômarãpeòa Kaunteya duûpãreòônalena ca ||

40. indriyôòi mano buddhir asyôdhiûåhônam ucyate |
etair vimohayaty eûa jèônam ôvêtya dehinam ||

41. tasmôt tvam indriyôòy ôdau niyamya Bharatarûabha |
pôpmônaü prajahi hy enaü jèônavijèônanôñanam ||

42. indriyôòi parôòy ôhur indriyebhyað paraü manað |
manasas tu parô buddhir yo buddheð paratas tu sað ||

43. evaü buddheð paraü buddhvô saüstabhyôtmônam ôtmanô |
jahi ñatruü mahôbôho kômarãpaü durôsadam ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde karmayogo nôma têtøyo ’dhyôyað

 


 

IV

СRШBHAGAVФN UVФCA

1. imaü Vivasvate yogaü proktavôn aham avyayam |
Vivasvôn Manave prôha Manur Ikûvôkave ’bravøt ||

2. evaü paraüparôprôptam imaü rôjarûayo viduð |
sa kôleneha mahatô yogo naûåað paraütapa ||

3. sa evôyaü mayô te ’dya yogað proktað purôtanað |
bhakto ’si me sakhô ceti rahasyaü hy etad uttamam ||

ARJUNA UVФCA

4. aparaü bhavato janma paraü janma Vivasvatað |
katham etad vijônøyôü tvam adau proktavôn iti ||

СRШBHAGAVФN UVФCA

5. bahãni me vyatøtôni janmôni tava côrjuna |
tôny ahaü veda sarvôòi na tvaü vettha paraütapa ||

6. ajo ’pi sann avyayôtmô bhãtônôm øñvaro ’pi san |
prakêtiü svôm adhiûåhôya saübhavômy ôtmamôyayô ||

7. yadô yadô hi dharmasya glônir bhavati Bhôrata |
abhyutthônam adharmasya tadôtmônaü sêjômy aham ||

8. paritrôòôya sôdhãnôü vinôñôya ca duûkêtôm |
dharmasaüsthôpanôrthôya saübhavômi yuge yuge ||

9. janma karma ca me divyam evaü yo vetti tattvatað |
tyaktvô dehaü punar janma naiti môm eti so ’rjuna ||

10. vøtarôgabhayakrodhô manmayô môm upôñritôð |
bahavo jèônatapasô pãtô madbhôvam ôgatôð ||

11. ye yathô môü prapadyante tôüs tathaiva bhajômy aham |
mama vartmônuvartante manuûyôð Pôrtha sarvañað ||

12. kôþkûantað karmaòôü siddhiü yajanta iha devatôð |
kûipraü hi mônuûe loke siddhir bhavati karmajô ||

13. côturvaròyaü mayô sêûåaü guòakarmavibhôgañað |
tasya kartôram api môü viddhy akartaram avyayam ||

14. na môü karmôòi limpanti na me karmaphale spêhô |
iti môü yo ’bhijônôti karmabhir na sa badhyate ||

15. evaü jèôtvô kêtaü karma pãrvair api mumukûubhið |
kuru karmaiva tasmôt tvaü pãrvaið pãrvataraü kêtam ||

16. kiü karma kim akarmeti kavayo ’py atra mohitôð |
tat te karma pravakûyômi yaj jèôtvô mokûyase ’ñubhôt ||

17. karmaòo hy api boddhavyaü boddhavyaü ca vikarmaòað |
akarmaòañ ca boddhavyaü gahanô karmaòo gatið ||

18. karmaòy akarma yað pañyed akarmaòi ca karma yað |
sa buddhimôn manuûyeûu sa yuktað kêtsnakarmakêt ||

19. yasya sarve samôrambhôð kômasaükalpavarjitôð |
jèônôgnidagdhakarmôòaü tam ôhuð panâitaü budhôð ||

20. tyaktvô karmaphalôsaþgaü nityatêpto nirôñrayað |
karmaòy abhipravêtto ’pi naiva kiücit karoti sað ||

21. nirôñør yatacittôtmô tyaktasarvaparigrahað |
ñôrøraü kevalaü karma kurvan nôpnoti kilbiûam ||

22. yadêcchôlôbhasaütuûåo dvaádvôtøto vimatsarað |
samað siddhôv asiddhau ca kêtvôpi na nibadhyate ||

23. gatasaþgasya muktasya jèônôvasthitacetasað |
yajèôyôcaratað karma samagraü praviløyate ||

24. Brahmôrpaòaü Brahma havir Brahmôgnau Brahmaòô hutam |
Brahmaiva tena gantavyaü Brahmakarmasamôdhinô ||

25. daivam evôpare yajèaü yoginað paryupôsate |
Brahmôgnôv apare yajèaü yajèenaivopajuhvati ||

26. ñrotrôdønøndriyôòy anye saüyamôgniûu juhvati |
ñabdôdøn viûayôn anya indriyôgniûu juhvati ||

27. sarvôòøndriyakarmôòi prôòakarmôòi côpare |
ôtmasaüyamayogôgnau juhvati jèônadøpite ||

28. dravyayajèôs tapoyajèô yogayajèôs tathôpare |
svôdhyôyajèônayajèôñ ca yatayað saüñitavratôð ||

29. apône juhvati prôòaü prôòe ’pônaü tathôpare |
prôòôpônagatø ruddhvô prôòôyômaparôyaòôð ||

30. apare niyatôhôrôð prôòôn prôòeûu juhvati |
sarve ’py ete yajèavido yajèakûapitakalmaûôð ||

31. yajèañiûåômêtabhujo yônti Brahma sanôtanam |
nôyaü loko ’sty ayajèasya kuto ’nyað Kurusattama ||

32. evaü bahuvidhô yajèô vitatô Brahmaòo mukhe |
karmajôn viddhi tôn sarvôn evaü jèôtvô vimokûyase ||

33. ñreyôn dravyamayôd yajèôj jèônayajèað paraátapa |
sarvaü karmôkhilaü Pôrtha jèône parisamôpyate ||

34. tad viddhi praòipôtena pariprañnena sevayô |
upadekûyanti te jèônaü jèôninas tattvadarñinað ||

35. yaj jèôtvô na punar moham evaü yôsyasi Pôòâava |
yena bhãtôny añeûeòa drakûyasy ôtmany atho mayi ||

36. api ced asi pôpebhyað sarvebhyað pôpakêttamað |
sarvaü jèônaplavenaiva vêjinaü saütariûyasi ||

37. yathaidhôüsi samiddho ’gnir bhasmasôt kurute ’rjuna |
jèônôgnið sarvakarmôòi bhasmasôt kurute tathô ||

38. na hi jèônena sadêñaü pavitram iha vidyate |
tat svayaü yogasaüsiddhað kôlenôtmani vindati ||

39. ñraddhôvôál labhate jèônaü tatparað saüyatendriyað |
jèônaü labdhvô parôü ñôntim acireòôdhigacchati ||

40. ajèañ côñraddadhônañ ca saüñayôtmô vinañyati |
nôyaü loko ’sti na paro na sukhaü saüñayôtmanað ||

41. yogasaünyastakarmôòaü jèônasaüchinnasaüñayam |
ôtmavantaü na karmôòi nibadhnanti Dhanaüjaya ||

42. tasmôd ajèônasaübhãtaü hêtsthaü jèônôsinôtmanað |
chittvainaü saüñayaü yogam ôtiûåhottiûåha Bhôrata ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde karmabrahmôrpaòayogo nôma caturtho ’dhyôyað

 


 

V

ARJUNA UVФCA

1. saünyôsaü karmaòôü Kêûòa punar yogaü ca ñaüsasi |
yac chreya etayor ekaü tan me brãhi suniñcitam ||

СRШBHAGAVФN UVФCA

2. saünyôsað karmayogañ ca niðñreyasakarôv ubhau |
tayos tu karmasaünyôsôt karmayogo viñiûyate ||

3. jèeyað sa nityasaünyôsø yo na dveûåi na kôþkûati |
nirdvaádvo hi mahôbôho sukhaü bandhôt pramucyate ||

4. sôükhyayogau pêthag bôlôð pravadanti na paòâitôð |
ekam apy ôsthitað samyag ubhayor vindate phalam ||

5. yat sôükhyaið prôpyate sthônaü tad yogair api gamyate |
ekaü sôükhyaü ca yogaü ca yað pañyati sa pañyati ||

6. saünyôsas tu mahôbôho duðkham ôptum ayogatað |
yogayukto munir Brahma nacireòôdhigacchati ||

7. yogayukto viñuddhôtmô vijitôtmô jitendriyað |
sarvabhãtôtmabhãtôtmô kurvann api na lipyate ||

8. naiva kiücit karomøti yukto manyeta tattvavit |
pañyaè ñêòvan spêñaè jighrann añnan gacchan svapaè ñvasan ||

9. pralapan visêjan gêhòann unmiûan nimiûann api |
indriyôòøndriyôrtheûu vartanta iti dhôrayan ||

10. Brahmaòy ôdhôya karmôòi saþgaü tyaktvô karoti yað |
lipyate na sa pôpena padmapatram ivômbhasô ||

11. kôyena manasô buddhyô kevalair indriyair api |
yoginað karma kurvanti saþgaü tyaktvôtmañuddhaye ||

12. yuktað karmaphalaü tyaktvô ñôntim ôpnoti naiûåhikøm |
ayuktað kômakôreòa phale sakto nibadhyate ||

13. sarvakarmôòi manasô saünyasyôste sukhaü vañø |
navadvôre pure dehø naiva kurvan na kôrayan ||

14. na kartêtvaü na karmôòi lokasya sêjati prabhuð |
na karmaphalasaüyogaü svabhôvas tu pravartate ||

15. nôdatte kasyacit pôpaü na caiva sukêtaü vibhuð |
ajèônenôvêtaü jèônaü tena muhyanti jantavað ||

16. jèônena tu tad ajèônaü yeûôü nôñitam ôtmanað |
teûôm ôdityavaj jèônaü prakôñayati tat param ||

17. tadbuddhayas tadôtmônas tanniûåhôs tatparôyaòôð |
gacchanty apunarôvêttiü jèônanirdhãtakalmaûôð ||

18. vidyôvinayasaüpanne brôhmaòe gavi hastini |
ñuni caiva ñvapôke ca paòâitôð samadarñinað ||

19. ihaiva tair jitað sargo yeûôü sômye sthitaü manað |
nirdoûaü hi samaü Brahma tasmôd Brahmaòi te sthitôð ||

20. na prahêûyet priyaü prôpya nodvijet prôpya côpriyam |
sthirabuddhir asaümãâho Brahmavid Brahmaòi sthitað ||

21. bôhyasparñeûv asaktôtmô vindaty ôtmani yat sukham |
sa Brahmayogayuktôtmô sukham akûayam añnute ||

22. ye hi saüsparñajô bhogô duðkhayonaya eva te |
ôdyantavantað Kaunteya na teûu ramate budhað ||

23. ñaknotøhaiva yað soâhuü prôk ñarøravimokûaòôt |
kômakrodhodbhavaü vegaü sa yuktað sa sukhø narað ||

24. yo ’ntaðsukho ’ntarôrômas tathôntarjyotir eva yað |
sa yogø Brahmanirvôòaü Brahmabhãto ’dhigacchati ||

25. labhante Brahmanirvôòaü êûayað kûøòakalmaûôð |
chinnadvaidhô yatôtmônað sarvabhãtahite ratôð ||

26. kômakrodhaviyuktônôü yatønôü yatacetasôm |
abhito Brahmanirvôòaü vartate viditôtmanôm ||

27. sparñôn kêtvô bahir bôhyôüñ cakûuñ caivôntare bhruvoð |
prôòôpônau samau kêtvô nôsôbhyantaracôriòau ||

28. yatendriyamanobuddhir munir mokûaparôyaòað |
vigatecchôbhayakrodho yað sadô mukta eva sað ||

29. bhoktôraü yajèatapasôü sarvalokamaheñvaram |
suhêdaü sarvabhãtônôü jèôtvô môü ñôntiü êcchati ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde karmasaünyôsayogo nôma paècamo ’dhyôyað

 


 

VI

СRШBHAGAVФN UVФCA

1. anôñritað karmaphalaü kôryaü karma karoti yað |
sa saünyôsø ca yogø ca na niragnir na côkriyað ||

2. yaü saünyôsam iti prôhur yogaü taü viddhi Pôòâava |
na hy asaünyastasaükalpo yogø bhavati kañcana ||

3. ôrurukûor muner yogaü karma kôraòam ucyate |
yogôrãâhasya tasyaiva ñamað kôraòam ucyate ||

4. yadô hi nendriyôrtheûu na karmasv anuûajjate |
sarvasaükalpasaünyôsø yogôrãâhas tadocyate ||

5. uddhared ôtmanôtmônaü nôtmônam avasôdayet |
ôtmaiva hy ôtmano bandhur ôtmaiva ripur ôtmanað ||

6. bandhur ôtmôtmanas tasya yenôtmaivôtmanô jitað |
anôtmanas tu ñatrutve vartetôtmaiva ñatruvat ||

7. jitôtmanað prañôntasya paramôtmô samôhitað |
ñøtoûòasukhaduðkheûu tathô mônôpamônayoð ||

8. jèônavijèônatêptôtmô kãåastho vijitendriyað |
yukta ity ucyate yogø samaloûåôñmakôècanað ||

9. suhênmitrôryudôsønamadhyasthadveûyabandhuûu |
sôdhuûv api ca pôpeûu samabuddhir viñiûyate ||

10. yogø yuèjøta satatam ôtmônaü rahasi sthitað |
ekôkø yatacittôtmô nirôñør aparigrahað ||

11. ñucau deñe pratiûåhôpya sthiram ôsanam ôtmanað |
nôtyucchritaü nôtinøcaü cailôjinakuñottaram ||

12. tatraikôgraü manað kêtvô yatacittendriyakriyað |
upaviñyôsane yuèjyôd yogam ôtmaviñuddhaye ||

13. samaü kôyañirogrøvaü dhôrayann acalaü sthirað |
saüprekûya nôsikôgraü svaü diñañ cônavalokayan ||

14. prañôntôtmô vigatabhør brahmacôrivrate sthitað |
manað saüyamya maccitto yukta ôsøta matparað ||

15. yuèjannevaü sadôtmônaü yogø niyatamônasað |
ñôntiü nirvôòaparamôü matsaüsthôm adhigacchati ||

16. nôtyañnatas tu yogo ’sti na caikôntam anañnatað |
na côtisvapnañølasya jôgrato naiva côrjuna ||

17. yuktôhôravihôrasya yuktaceûåasya karmasu |
yuktasvapnôvabodhasya yogo bhavati duðkhahô ||

18. yadô viniyataü cittam ôtmany evôvatiûåhate |
niðspêhað sarvakômebhyo yukta ity ucyate tadô ||

19. yathô døpo nivôtastho neþgate sopamô smêtô |
yogino yatacittasya yuèjato yogam ôtmanað ||

20. yatroparamate cittaü niruddhaü yogasevayô |
yatra caivôtmanôtmônaü pañyann ôtmani tuûyati ||

21. sukhaü ôtyantikaü yat tad buddhigrôhyam atøndriyam |
vetti yatra na caivôyaü sthitañ calati tattvatað ||

22. yaü labdhvô côparaü lôbhaü manyate nôdhikaü tatað |
yasmin sthito na duðkhena guruòôpi vicôlyate ||

23. taü vidyôd duðkhasaüyogaviyogaü yogasaüjèitam |
sa niñcayena yoktavyo yogo ’nirviòòacetasô ||

24. saükalpaprabhavôn kômôüs tyaktvô sarvôn añeûatað |
manasaivendriyagrômaü viniyamya samantatað ||

25. ñanaið ñanair uparamed buddhyô dhêtigêhøtayô |
ôtmasaüsthaü manað kêtvô na kiücid api cintayet ||

26. yato yato niñcarati manañ caècalam asthiram |
tatas tato niyamyaitad ôtmany eva vañaü nayet ||

27. prañôntamanasaü hy enaü yoginaü sukham uttamam |
upaiti ñôntarajasaü Brahmabhãtam akalmaûam ||

28. yuèjann evaü sadôtmônaü yogø vigatakalmaûað |
sukhena Brahmasaüsparñaü atyantaü sukham añnute ||

29. sarvabhãtastham ôtmônaü sarvabhãtôni côtmani |
økûate yogayuktôtmô sarvatra samadarñanað ||

30. yo môü pañyati sarvatra sarvaü ca mayi pañyati |
tasyôhaü na praòañyômi sa ca me na praòañyati ||

31. sarvabhãtasthitaü yo môü bhajaty ekatvam ôsthitað |
sarvathô vartamôno ’pi sa yogø mayi vartate ||

32. ôtmaupamyena sarvatra samaü pañyati yo ’rjuna |
sukhaü vô yadi vô duðkhaü sa yogø paramo matað ||

ARJUNA UVФCA

33. yo ’yaü yogas tvayô proktað sômyena Madhusãdana |
etasyôhaü na pañyômi caècalatvôt sthitiü sthirôm ||

34. caècalaü hi manað Kêûòa pramôthi balavad dêâham |
tasyôhaü nigrahaü manye vôyor iva suduûkaram ||

СRШBHAGAVФN UVФCA

35. asaüñayaü mahôbôho mano durnigrahaü calam |
abhyôsena tu Kaunteya vairôgyeòa ca gêhyate ||

36. asaüyatôtmanô yogo duûprôpa iti me matið |
vañyôtmanô tu yatatô ñakyo ’vôptum upôyatað ||

ARJUNA UVФCA

37. ayatið ñraddhayopeto yogôc calitamônasað |
aprôpya yogasaüsiddhiü kôü gatiü Kêûòa gacchati ||

38. kaccin nobhayavibhraûåañ chinnôbhramiva nañyati |
apratiûåho mahôbôho vimãâho Brahmaòað pathi ||

39. etaü me saüñayaü Kêûòa chettum arhasy añeûatað |
tvadanyað saüñayasyôsya chettô na hy upapadyate ||

СRШBHAGAVФN UVФCA

40. Pôrtha naiveha nômutra vinôñas tasya vidyate |
na hi kalyôòakêt kañcid durgatiü tôta gacchati ||

41. prôpya puòyakêtôü lokôn uûitvô ñôñvatøð samôð |
ñucønôü ñrømatôü gehe yogabhraûåo ’bhijôyate ||

42. atha vô yoginôm eva kule bhavati dhømatôm |
etad dhi durlabhataraü loke janma yad ødêñam ||

43. tatra taü buddhisaüyogaü labhate paurvadaihikam* |
yatate ca tato bhãyað saüsiddhau Kurunandana ||

44. pãrvôbhyôsena tenaiva hriyate hy avaño ’pi sað |
jijèôsur api yogasya ñabdabrahmôtivartate ||

45. prayatnôd yatamônas tu yogø saüñuddhakilbiûað |
anekajanmasaüsiddhas tato yôti parôü gatim ||

46. tapasvibhyo ’dhiko yogø jèônibhyo ’pi mato ’dhikað |
karmibhyañ côdhiko yogø tasmôd yogø bhavôrjuna ||

47. yoginôm api sarveûôü madgatenôntarôtmanô |
ñraddhôvôn bhajate yo môü sa me yuktatamo matað ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde ôtmasaüyamayogo nôma ûaûåho ’dhyôyað

 


 

VII

СRШBHAGAVФN UVФCA

1. mayy ôsaktamanôð Pôrtha yogaü yuèjan madôñrayað |
asaüñayaü samagraü môü yathô jèôsyasi tac chêòu ||

2. jèônaü te ’haü savijèônam idaü vakûyômy añeûatað |
yaj jèôtvô neha bhuyo ’nyaj jèôtavyam avañiûyate ||

3. manuûyôòôü sahasreûu kañcid yatati siddhaye |
yatatôm api siddhônôü kañcin môü vetti tattvatað ||

4. bhãmir ôpo ’nalo vôyuð khaü mano buddhir eva ca |
ahaükôra itøyaü me bhinnô prakêtir aûåadhô ||

5. apareyam itas tv anyôü prakêtiü viddhi me parôm |
jøvabhãtôü mahôbôho yayedaü dhôryate jagat ||

6. etadyonøni bhãtôni sarvôòøty upadhôraya |
ahaü kêtsnasya jagatað prabhavað pralayas tathô ||

7. mattað parataraü nônyat kiücid asti Dhanaüjaya |
mayi sarvam idaü protaü sãtre maòigaòô iva ||

8. raso ’Ham apsu Kaunteya prabhôsmi ñañisãryayoð |
praòavað sarvavedeûu ñabdað khe pauruûaü nêûu ||

9. puòyo gandhað pêthivyôü ca tejañ côsmi vibhôvasau |
jøvanaü sarvabhãteûu tapañ côsmi tapasviûu ||

10. bøjaü môü sarvabhãtônôü viddhi Pôrtha sanôtanam |
buddhir buddhimatôm asmi tejas tejasvinôm aham ||

11. balaü balavatôü côhaü kômarôgavivarjitam |
dharmôviruddho bhãteûu kômo ’smi Bharataêûabha ||


<== предыдущая лекция | следующая лекция ==>
Об'єкти портфельного інвестування | Хар-ка сучасної с-ми шк. істор освіти в Україні.
<== 1 ==> | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | 10 | 11 | 12 | 13 | 14 | 15 | 16 | 17 | 18 | 19 |
Studopedia.info - Студопедия - 2014-2024 год . (0.217 сек.) російська версія | українська версія

Генерация страницы за: 0.217 сек.
Поможем в написании
> Курсовые, контрольные, дипломные и другие работы со скидкой до 25%
3 569 лучших специалисов, готовы оказать помощь 24/7