Студопедія
рос | укр

Головна сторінка Випадкова сторінка


КАТЕГОРІЇ:

АвтомобіліБіологіяБудівництвоВідпочинок і туризмГеографіяДім і садЕкологіяЕкономікаЕлектронікаІноземні мовиІнформатикаІншеІсторіяКультураЛітератураМатематикаМедицинаМеталлургіяМеханікаОсвітаОхорона праціПедагогікаПолітикаПравоПсихологіяРелігіяСоціологіяСпортФізикаФілософіяФінансиХімія






Лабораторна система навчання історії


Дата добавления: 2015-08-29; просмотров: 947



11. yatanto yoginañ cainaü pañyanty ôtmany avasthitam |
yatanto ’py akêtôtmôno nainaü pañyanty acetasað ||

12. yad ôdityagataü tejo jagad bhôsayate ’khilam |
yac candramasi yac côgnau tat tejo viddhi mômakam ||

13. gôm ôviñya ca bhãtôni dhôrayômy aham ojasô |
puûòômi cauûadhøð sarvôð somo bhãtvô rasôtmakað ||

14. ahaü Vaiñvônaro bhãtvô prôòinôü deham ôñritað |
prôòôpônasamôyuktað pacômy annaü caturvidham ||

15. sarvasya côhaü hêdi saüniviûåo mattað smêtir jèônam apohanaü ca |
vedaiñ ca sarvair aham eva vedyo vedôntakêd vedavid eva côham ||

16. dvôv imau puruûau loke kûarañ côkûara eva ca |
kûarað sarvôòi bhãtôni kãåastho ’kûara ucyate ||

17. uttamað Puruûas tv anyað Paramôtmety udôhêtað |
yo lokatrayam ôviñya bibharty avyaya øñvarað ||

18. yasmôt kûaram atøto ’ham akûarôd api cottamað |
ato ’smi loke vede ca prathitað Puruûottamað ||

19. yo môm evam asaümãâho jônôti Puruûottamam |
sa sarvavid bhajati môü sarvabhôvena Bhôrata ||

20. iti guhyatamaü ñôstram idam uktaü mayônagha |
etad buddhvô buddhimôn syôt kêtakêtyañ ca Bhôrata ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde Puruûottamayogo nôma paècadaño ’dhyôyað

 


 

XVI

СRШBHAGAVФN UVФCA

1. abhayaü sattvasaüñuddhir jèônayogavyavasthitið |
dônaü damañ ca yajèañ ca svôdhyôyas tapa ôrjavam ||

2. ahiüsô satyam akrodhas tyôgað ñôntir apaiñunam |
dayô bhãteûv aloluptvaü môrdavaü hrør acôpalam ||

3. tejað kûamô dhêtið ñaucam adroho nôtimônitô |
bhavanti saüpadaü daivøm abhijôtasya Bhôrata ||

4. dambho darpo ’bhimônañ* ca krodhað pôruûyam eva ca |
ajèônaü côbhijôtasya Pôrtha saüpadam ôsurøm ||

5. daivø saüpad vimokûôya nibandhôyôsurø matô |
mô ñucað saüpadaü daivøm abhijôto ’si Pôòâava ||

6. dvau bhãtasargau loke ’smin daiva ôsura eva ca |
daivo vistarañað prokta ôsuraü Pôrtha me ñêòu ||

7. pravêttiü ca nivêttiü ca janô na vidur ôsurôð |
na ñaucaü nôpi côcôro na satyaü teûu vidyate ||

8. asatyam apratiûåhaü te jagad ôhur anøñvaram |
aparasparasaübhãtaü kim anyat kômahaitukam ||

9. etôü dêûåim avaûåabhya naûåôtmôno ’lpabuddhayað |
prabhavanty ugrakarmôòað kûayôya jagato ’hitôð ||

10. kômam ôñritya duûpãraü dambhamônamadônvitôð |
mohôd gêhøtvôsadgrôhôn pravartante ’ñucivratôð |

11. cintôm aparimeyôü ca pralayôntôm upôñritôð |
kômopabhogaparamô etôvad iti niñcitôð ||

12. ôñôpañañatair baddhôð kômakrodhaparôyaòôð |
øhante kômabhogôrtham anyôyenôrthasaücayôn ||

13. idam adya mayô labdham idaü prôpsye manoratham |
idam astødam api me bhaviûyati punar dhanam ||

14. asau mayô hatað ñatrur haniûye côparôn api |
øñvaro ’ham ahaü bhogø siddho ’haü balavôn sukhø ||

15. ôâhyo ’bhijanavôn asmi ko ’nyo ’sti sadêño mayô |
yakûye dôsyômi modiûya ity ajèônavimohitôð ||

16. anekacittavibhrôntô mohajôlasamôvêtôð |
prasaktôð kômabhogeûu patanti narake ’ñucau ||

17. ôtmasaübhôvitôð stabdhô dhanamônamadônvitôð |
yajante nômayajèais te dambhenôvidhipãrvakam ||

18. ahaükôraü balaü darpaü kômaü krodhaü ca saüñritôð |
môm ôtmaparadeheûu pradviûanto ’bhyasãyakôð ||

19. tôn ahaü dviûatað krãrôn saüsôreûu narôdhamôn |
kûipômy ajasram añubhôn ôsurøûv eva yoniûu ||

20. ôsurøü yonim ôpannô mãâhô janmani janmani |
môm aprôpyaiva Kaunteya tato yônty adhamôü gatim ||

21. trividhaü narakasyedaü dvôraü nôñanam ôtmanað |
kômað krodhas tathô lobhas tasmôd etat trayaü tyajet ||

22. etair vimuktað Kaunteya tamodvôrais tribhir narað |
ôcaraty ôtmanað ñreyas tato yôti parôü gatim ||

23. yað ñôstravidhim utsêjya vartate kômakôratað |
na sa siddhim avôpnoti na sukhaü na parôü gatim ||

24. tasmôc chôstraü pramôòaü te kôryôkôryav yavasthitau |
jèôtvô ñôstravidhônoktaü karma kartum ihôrhasi ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde daivôsurasaüpadvibhôgayogo nôma ûoâaño ’dhyôyað


 

XVII

ARJUNA UVФCA

1. ye ñôstravidhim utsêjya yajante ñraddhayônvitôð |
teûôü niûåhô tu kô Kêûòa sattvam ôho rajas tamað ||

СRШBHAGAVФN UVФCA

2. trividhô bhavati ñraddhô dehinôü sô svabhôvajô |
sôttvikø rôjasø caiva tômasø ceti tôü ñêòu ||

3. sattvônurãpô sarvasya ñraddhô bhavati Bhôrata |
ñraddhômayo ’yaü puruûo yo yacchraddhað sa eva sað ||

4. yajante sôttvikô devôn yakûarakûôüsi rôjasôð |
pretôn bhãtagaòôü cônye yajante tômasô janôð ||

5. añôstravihitaü ghoraü tapyante ye tapo janôð |
dambhôhaükôrasaüyuktôð kômarôgabalônvitôð ||

6. karñayantað ñarørasthaü bhãtagrômam acetasað |
môü caivôntaðñarørasthaü tôn viddhy ôsuraniñcayôn ||

7. ôhôras tv api sarvasya trividho bhavati priyað |
yajèas tapas tathô dônaü teûôü bhedam imaü ñêòu ||

8. ôyuðsattvabalôrogyasukhaprøtivivardhanôð |
rasyôð snigdhôð sthirô hêdyô ôhôrôð sôttvikapriyôð ||

9. kaåvamlalavaòôtyuûòatøkûòarãkûavidôhinað |
ôhôrô rôjasasyeûåô duðkhañokômayapradôð ||

10. yôtayômaü gatarasaü pãti paryuûitaü ca yat |
ucchiûåam api cômedhyaü bhojanaü tômasapriyam ||

11. aphalôkôþkûibhir yajèo vidhidêûåo ya ijyate |
yaûåavyam eveti manað samôdhôya sa sôttvikað ||

12. abhisaüdhôya tu phalaü dambhôrtham api caiva yat |
ijyate Bharatañreûåha taü yajèaü viddhi rôjasam ||

13. vidhihønam asêûåônnaü mantrahønam adakûiòam |
ñraddhôvirahitaü yajèaü tômasaü paricakûate ||

14. devadvijaguruprôjèapãjanaü ñaucam ôrjavam |
brahmacaryam ahiüsô ca ñôrøraü tapa ucyate ||

15. anudvegakaraü vôkyaü satyaü priyahitaü ca yat |
svôdhyôyôbhyasanaü caiva vôþmayaü tapa ucyate ||

16. manaðprasôdað saumyatvaü maunam ôtmavinigrahað |
bhôvasaüñuddhir ity etat tapo mônasam ucyate ||

17. ñraddhayô parayô taptaü tapas tat trividhaü naraið |
aphalôkôþkûibhir yuktaið sôttvikaü paricakûate ||

18. satkôramônapãjôrthaü tapo dambhena caiva yat |
kriyate tad iha proktaü rôjasaü calam adhruvam ||

19. mãâhagrôheòôtmano yat pøâayô kriyate tapað |
parasyotsôdanôrthaü vô tat tômasam udôhêtam ||

20. dôtavyam iti yad dônaü døyate ’nupakôriòe |
deñe kôle ca pôtre ca tad dônaü sôttvikaü smêtam ||

21. yat tu pratyupakôrôrthaü phalam uddiñya vô punað |
døyate ca parikliûåaü tad dônaü rôjasaü smêtam ||

22. adeñakôle yad dônam apôtrebhyañ ca døyate |
asatkêtam avajèôtaü tat tômasam udôhêtam ||

23. OM TAT SAD iti nirdeño Brahmaòas trividhað smêtað |
brôhmaòôs tena vedôñ ca yajèôñ ca vihitôð purô ||

24. tasmôd OM ity udôhêtya yajèadônatapaðkriyôð |
pravartante vidhônoktôð satataü Brahmavôdinôm ||

25. TAD ity anabhisaüdhôya phalaü yajèatapaðkriyôð |
dônakriyôñ ca vividhôð kriyante mokûakôþkûibhið ||

26. sadbhôve sôdhubhôve ca SAD ity etad prayujyate |
prañaste karmaòi tathô SAC chabdað Pôrtha yujyate ||

27. yajèe tapasi dône ca sthitið SAD iti cocyate |
karma caiva tadarthøyaü SAD ity evôbhidhøyate ||

28. añraddhayô hutaü dattaü tapas taptaü kêtaü ca yat |
asad ity ucyate Pôrtha na ca tat pretya no iha ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde ñraddhôtrayavibhôgayogo nôma saptadaño ’dhyôyað

 


 

XVIII

ARJUNA UVФCA

1. saünyôsasya mahôbôho tattvam icchômi veditum |
tyôgasya ca Hêûøkeña pêthak Keñiniûãdana ||

СRШBHAGAVФN UVФCA

2. kômyônôü karmaòôü nyôsaü saünyôsaü kavayo viduð |
sarvakarmaphalatyôgaü prôhus tyôgaü vicakûaòôð ||

3. tyôjyaü doûavad ity eke karma prôhur manøûiòað |
yajèadônatapaðkarma na tyôjyam iti côpare ||

4. niñcayaü ñêòu me tatra tyôge Bharatasattama |
tyôgo hi puruûavyôghra trividhað saüprakørtitað ||

5. yajèadônatapaðkarma na tyôjyaü kôryam eva tat |
yajèo dônaü tapañ caiva pôvanôni manøûiòôm ||

6. etôny api tu karmôòi saþgaü tyaktvô phalôni ca |
kartavyônøti me Pôrtha niñcitaü matam uttamam ||

7. niyatasya tu saünyôsað karmaòo nopapadyate |
mohôt tasya parityôgas tômasað parikørtitað ||

8. duðkham ity eva yat karma kôyakleñabhayôt tyajet |
sa kêtvô rôjasaü tyôgaü naiva tyôgaphalaü labhet ||

9. kôryam ity eva yat karma niyataü kriyate ’rjuna |
saþgaü tyaktvô phalaü caiva sa tyôgað sôttviko matað ||

10. na dveûåy akuñalaü karma kuñale nônuûajjate |
tyôgø sattvasamôviûåo medhôvø chinnasaüñayað ||

11. na hi dehabhêtô ñakyaü tyaktuü karmôòy añeûatað |
yas tu karmaphalatyôgø sa tyôgøty abhidhøyate ||

12. aniûåam iûåaü miñraü ca trividhaü karmaòað phalam |
bhavaty atyôginôü pretya na tu saünyôsinôü kvacit ||

13. paècaitôni mahôbôho kôraòôni nibodha me |
sôükhye kêtônte proktôni siddhaye sarvakarmaòôm ||

14. adhiûåhônaü tathô kartô karaòaü ca pêthagvidham |
vividhôñ ca pêthakceûåô daivaü caivôtra paècamam ||

15. Ñarøravôþmanobhir yat karma prôrabhate narað |
nyôyyaü vô viparøtaü vô paècaite tasya hetavað ||

16. tatraivaü sati kartôram ôtmônaü kevalaü tu yað |
pañyaty akêtabuddhitvôn na sa pañyati durmatið ||

17. yasya nôhaükêto bhôvo buddhir yasya na lipyate |
hatvôpi sa imôál lokôn na hanti na nibadhyate ||

18. jèônaü jèeyaü parijèôtô trividhô karmacodanô |
karaòaü karma karteti trividhað karmasaügrahað ||

19. jèônaü karma ca kartô ca tridhaiva guòabhedatað |
procyate guòasaükhyône yathôvac chêòu tôny api ||

20. sarvabhãteûu yenaikaü bhôvam avyayam økûate |
avibhaktaü vibhakteûu taj jèônaü viddhi sôttvikam ||

21. pêthaktvena tu yaj jèônaü nônôbhôvôn pêthagvidhôn |
vetti sarveûu bhãteûu taj jèônaü viddhi rôjasam ||

22. yat tu kêtsnavad ekasmin kôrye saktam ahaitukam |
atattvôrthavad alpaü ca tat tômasam udôhêtam ||

23. niyataü saþgarahitam arôgadveûatað kêtam |
aphalaprepsunô karma yat tat sôttvikam ucyate ||

24. yat tu kômepsunô karma sôhaükôreòa vô punað |
kriyate bahulôyôsaü tad rôjasam udôhêtam ||

25. anubandhaü kûayaü hiüsôm anavekûya* ca pauruûam |
mohôd ôrabhyate karma yat tat tômasam ucyate ||

26. muktasaþgo ’nahaüvôdø dhêtyutsôhasamanvitað |
siddhyasiddhyor nirvikôrað kartô sôttvika ucyate ||

27. rôgø karmaphalaprepsur lubdho hiüsôtmako ’ñucið |
harûañokônvitað kartô rôjasað parikørtitað ||

28. ayuktað prôkêtað stabdhað ñaåho naikêtiko ’lasað |
viûôdø dørghasãtrø ca kartô tômasa ucyate ||

29. buddher bhedaü dhêteñ caiva guòatas trividhaü ñêòu |
procyamônam añeûeòa pêthaktvena Dhanaüjaya ||

30. pravêttiü ca nivêttiü ca kôryôkôrye bhayôbhaye |
bandhaü mokûaü ca yô vetti buddhið sô Pôrtha sôttvikø ||

31. yayô dharmam adharmaü ca kôryaü côkôryam eva ca |
ayathôvat prajônôti buddhið sô Pôrtha rôjasø ||

32. adharmaü dharmam iti yô manyate tamasôvêtô |
sarvôrthôn viparøtôüñ ca buddhið sô Pôrtha tômasø ||

33. dhêtyô yayô dhôrayate manaðprôòendriyakriyôð |
yogenôvyabhicôriòyô dhêtið sô Pôrtha sôttvikø ||

34. yayô tu dharmakômôrthôn dhêtyô dhôrayate ’rjuna |
prasaþgena phalôkôþkûø dhêtið sô Pôrtha rôjasø ||

35. yayô svapnaü bhayaü ñokaü viûôdaü madaü eva ca |
na vimuècati durmedhô dhêtið sô Pôrtha tômasø ||

36. sukhaü tv idônøü trividhaü ñêòu me Bharatarûabha |
abhyôsôd ramate yatra duðkhôntaü ca nigacchati ||

37. yat tad agre viûam iva pariòôme ’mêtopamam |
tat sukhaü sôttvikaü proktaü ôtmabuddhiprasôdajam ||

38. viûayendriyasaüyogôd yat tad agre ’mêtopamam |
pariòôme viûam iva tat sukhaü rôjasaü smêtam ||

39. yad agre cônubandhe ca sukhaü mohanam ôtmanað |
nidrôlasyapramôdotthaü tat tômasam udôhêtam ||

40. na tad asti pêthivyôü vô divi deveûu vô punað |
sattvaü prakêtijair muktaü yad ebhið syôt tribhir guòaið ||

41. brôhmaòakûatriyaviñôü ñãdrôòôü ca paraütapa |
karmôòi pravibhaktôni svabhôvaprabhavair guòaið ||

42. ñamo damas tapað ñaucaü kûôntir ôrjavam eva ca |
jèônaü vijèônaü ôstikyaü brahmakarma svabhôvajam ||

43. ñauryaü tejo dhêtir dôkûyaü yuddhe côpy apalôyanam |
dônam øñvarabhôvañ ca kûôtraü* karma svabhôvajam ||

44. kêûigorakûyavôòijyaü vaiñyakarma svabhôvajam |
paricaryôtmakaü karma ñãdrasyôpi svabhôvajam ||

45. sve sve karmaòy abhiratað saüsiddhiü labhate narað |
svakarmaniratað siddhiü yathô vindati tac chêòu ||

46. yatað pravêttir bhãtônôü yena sarvam idaü tatam |
svakarmaòô tam abhyarcya siddhiü vindati mônavað ||

47. ñreyôn svakarmo*1 viguòað paradharmôt svanuûåhitôt |
svabhôvaniyataü karma kurvan nôpnoti kilbiûam ||

48. sahajaü karma Kaunteya sadoûam api na tyajet |
sarvôrambhô hi doûeòa dhãmenôgnir ivôvêtôð ||

49. asaktabuddhið sarvatra jitôtmô vigataspêhað |
naiûkarmyasiddhiü paramôü saünyôsenôdhigacchati ||

50. siddhiü prôpto yathô Brahma tathôpnoti nibodha me |
samôsenaiva Kaunteya niûåhô jèônasya yô parô ||

51. buddhyô viñuddhayô yukto dhêtyôtmônaü niyamya ca |
ñabdôdøn viûayôüs tyaktvô rôgadveûau vyudasya ca ||

52. viviktasevø laghvôñø yatavôkkôyamônasað |
dhyônayogaparo nityaü vairôgyaü samupôñritað ||

53. ahaükôraü balaü darpaü kômaü krodhaü parigraham |
vimucya nirmamað ñônto Brahmabhãyôya kalpate ||

54. Brahmabhãtað prasannôtmô na ñocati na kôþkûati |
samað sarveûu bhãteûu madbhaktiü labhate parôm ||

55. bhaktyô môm abhijônôti yôvôn yañ côsmi tattvatað |
tato môü tattvato jèôtvô viñate tadanantaram ||

56. sarvakarmôòy api sadô kurvôòo madvyapôñrayað |
matprasôdôd avôpnoti ñôñvataü padam avyayam ||

57. cetasô sarvakarmôòi mayi saünyasya matparað |
buddhiyogam upôñritya maccittað satataü bhava ||

58. maccittað sarvadurgôòi matprasôdôt tariûyasi |
atha cet tvam ahaükôrôn na ñroûyasi vinaþkûyasi ||

59. yad ahaükôram ôñritya na yotsya iti manyase |
mithyaiûa vyavasôyas te prakêtis tvôü niyokûyati ||

60. svabhôvajena Kaunteya nibaddhað svena karmaòô |
kartuü necchasi yan mohôt kariûyasy avaño ’pi tat ||

61. Øñvarað sarvabhãtônôü hêddeñe ’rjuna tiûåhati |
bhrômayan sarvabhãtôni yantrôrãâhôni môyayô ||

62. tam eva ñaraòaü gaccha sarvabhôvena Bhôrata |
tatprasôdôt parôü ñôntiü sthônaü prôpsyasi ñôñvatam ||

63. iti te jèônam ôkhyôtaü guhyôd guhyataraü mayô |
vimêñyaitad añeûeòa yathecchasi tathô kuru ||

64. sarvaguhyatamaü bhãyað ñêòu me paramaü vacað |
iûåo ’si me dêâham iti tato vakûyômi te hitam ||

65. manmanô bhava madbhakto madyôjø môü namaskuru |
môm evaiûyasi satyaü te pratijône priyo ’si me ||

66. sarvadharmôn parityajya môm ekaü ñaraòaü vraja |
ahaü tvô sarvapôpebhyo mokûayiûyômi mô ñucað ||

67. idaü te nôtapaskôya nôbhaktôya kadôcana |
na côñuñrãûave vôcyaü na ca môü yo ’bhyasãyati ||

68. ya idaü paramaü guhyaü madbhakteûv abhidhôsyati |
bhaktiü mayi parôü kêtvô môü evaiûyaty asaüñayað ||

69. na ca tasmôn manuûyeûu kañcin me priyakêttamað |
bhavitô na ca me tasmôd anyað priyataro bhuvi ||

70. adhyeûyate ca ya imaü dharmyaü saüvôdam ôvayoð |
jèônayajèena tenôham iûåað syôm iti me matið ||

71. ñraddhôvôn anasãyañ ca ñêòuyôd api yo narað |
so ’pi muktað ñubhôál lokôn prôpnuyôt puòyakarmaòôm ||

72. kaccid etac chrutaü Pôrtha tvayaikôgreòa cetasô |
kaccid ajèônasaümohað pranaûåas te Dhanaüjaya ||

ARJUNA UVФCA

73. naûåo mohað smêtir labdhô tvatprasôdôn mayôcyuta |
sthito ’smi gatasaüdehað kariûye vacanaü tava ||

SAЬJAYA UVФCA

74. ity ahaü Vôsudevasya Pôrthasya ca mahôtmanað |
saüvôdam imam añrauûam adbhutaü romaharûaòam ||

75. Vyôsaprasôdôc chrutavôn etad guhyam ahaü param |
yogaü yogeñvarôt Kêûòôt sôkûôt kathayatað svayam ||

76. rôjan saüsmêtya saüsmêtya saüvôdam imam adbhutam |
Keñavôrjunayoð puòyaü hêûyômi ca muhur muhuð ||

77. tac ca saüsmêtya saüsmêtya rãpam atyadbhutaü Hareð |
vismayo me mahôn rôjan hêûyômi ca punað punað ||

78. yatra yogeñvarað Kêûòo yatra Pôrtho dhanurdharað |
tatra ñrør vijayo bhãtir dhruvô nøtir matir mama ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde saünyôsayogo nômôûåôdaño ’dhyôyað

Bhagavate Vôsudevôya namað

 

iti Ñrøbhagavadgøtô samôptô

 

 


 

 

 


 

 

ПРИМЕЧАНИЯ

 


 


<== предыдущая лекция | следующая лекция ==>
Історичні факти та їх класифікація. Емпіричний та теоретичний рівні засвоєння учнями історичного матеріалу. | Проектна система в навчанні.
1 | 2 | 3 | <== 4 ==> | 5 | 6 | 7 | 8 | 9 | 10 | 11 | 12 | 13 | 14 | 15 | 16 | 17 | 18 | 19 |
Studopedia.info - Студопедия - 2014-2024 год . (0.216 сек.) російська версія | українська версія

Генерация страницы за: 0.216 сек.
Поможем в написании
> Курсовые, контрольные, дипломные и другие работы со скидкой до 25%
3 569 лучших специалисов, готовы оказать помощь 24/7