Студопедия — Quot;Бытовая швейная машина". 5-й класс 1 страница
Студопедия Главная Случайная страница Обратная связь

Разделы: Автомобили Астрономия Биология География Дом и сад Другие языки Другое Информатика История Культура Литература Логика Математика Медицина Металлургия Механика Образование Охрана труда Педагогика Политика Право Психология Религия Риторика Социология Спорт Строительство Технология Туризм Физика Философия Финансы Химия Черчение Экология Экономика Электроника

Quot;Бытовая швейная машина". 5-й класс 1 страница






 


 

I

DHКTARФЫЕRA UVФCA

1. Dharmakûetre Kurukûetre samayetô yuyutsavað |
mômakôð Pôòâavôñ caiva kim akurvata Saüjaya ||

SAЬJAYA UVФCA

2. dêûåvô tu Pôòâavônøkaü vyãâhaü Duryodhanas tadô |
ôcôryam upasaügamya rôjô vacanam abravøt ||

3. pañyaitôü Pôòâuputrôòôm ôcôrya mahatøü camãm |
vyãâhôü Drupadaputreòa tava ñiûyeòa dhømatô ||

4. atra ñãrô maheûvôsô Bhømôrjunasamô yudhi |
Yuyudhôno Virôåañ ca Drupadañ ca mahôrathað ||

5. Dhêûåaketuñ Cekitônað Kôñirôjañ ca vøryavôn |
Purujit Kuntibhojañ ca Ñaibyañ ca narapuügavað ||

6. Yudhômanyuñ ca vikrônta Uttamaujôñ ca vøryavôn |
Saubhadro Draupadeyôñ ca sarva eva mahôrathôð ||

7. asmôkaü tu viñiûåô ye tôn nibodha dvijottama |
nôyakô mama sainyasya saüjèôrthaü tôn bravømi te ||

8. bhavôn Bhøûmañ ca Karòañ ca Kêpañ ca samitiüjayað |
Añvatthômô Vikaròañ ca Saumadattis tathaiva ca ||

9. anye ca bahavað ñãrô madarthe tyaktajøvitôð |
nônôñastra praharaòôð sarve yuddhaviñôradôð ||

10. aparyôptaü tad asmôkaü balaü Bhøûmôbhirakûitam |
paryôptaü tv idam eteûôü balaü Bhømôbhirakûitam ||

11. ayaneûu ca sarveûu yathôbhôgam avasthitôð |
Bhøûmam evôbhirakûantu bhavantað sarva eva hi ||

12. tasya saüjanayan harûaü Kuruvêddhað pitômahað |
siühanôdaü vinadyoccaið ñaþkhaü dadhmau pratôpavôn ||

13. tatað ñaþkhôñ ca bheryañ ca paòavônakagomukhôð |
sahasaivôbhyahanyanta sa ñabdas tumulo ’bhavat ||

14. tatað ñvetair hayair yukte mahati syandane sthitau |
Môdhavað Pôòâavañ caiva divyau ñaþkhau pradadhmatuð ||

15. Pôècajanyaü Hêûøkeño Devadattaü Dhanaüjayað |
Pauòâraü dadhmau mahôñaþkhaü bhømakarmô Vêkodarað ||

16. Anantavijayaü rôjô Kuntøputro Yudhiûåhirað |
Nakulað Sahadevañ ca Sughoûamaòipuûpakau ||

17. Kôñyañ ca parameûvôsað Ñikhaòâø ca mahôrathað |
Dhêûåadyumno Virôåañ ca Sôtyakiñ côparôjitað ||

18. Drupado Draupadeyôñ ca sarvañað pêthivøpate |
Saubhadrañ ca mahôbôhuð ñaþkhôn dadhmuð pêthak pêthak ||

19. sa ghoûo Dhôrtarôûårôòôü hêdayôni vyadôrayat |
nabhañ ca pêthivøü caiva tumulo vyanunôdayan ||

20. atha vyavasthitôn dêûåvô Dhôrtarôûårôn Kapidhvajað |
pravêtte ñastrasampôte dhanur udyamya Pôòâavað ||

21. Hêûøkeñaü tadô vôkyam idam ôha mahøpate |
senayor ubhayor madhye rathaü sthôpaya me ’cyuta ||

22. yôvad etôn nirøkûe ’haü yoddhukômôn avasthitôn |
kair mayô saha yoddhavyam asmin raòasamudyame ||

23. yotsyamônôn avekûe ’haü ya ete ’tra samôgatôð |
Dhôrtarôûårasya durbuddher yuddhe priyacikørûavað ||

24. evam ukto Hêûøkeño Guâôkeñena Bhôrata |
senayor ubhayor madhye sthôpayitvô rathottamam ||

25. Bhøûmadroòapramukhatað sarveûôü ca mahøkûitôm |
uvôca Pôrtha pañyaitôn samavetôn Kurãn iti ||

26. tatrôpañyat sthitôn Pôrthað pitên atha pitômahôn |
ôcôryôn môtulôn bhrôtên putrôn pautrôn sakhøüs tathô ||

27. ñvañurôn suhêdañ caiva senayor ubhayor api |
tôn samøkûya sa Kaunteyað sarvôn bandhãn avasthitôn ||

28. kêpayô parayôviûåo viûødann idam abravøt |
dêûåvevamôü* svajanôü* Kêûòa yuyutsãü* samupasthitôm* ||

29. sødanti mama gôtrôòi mukhaü ca pariñuûyati |
vepathuñ ca ñarøre me romaharûañ ca jôyate ||

30. Gôòâøvaü sraüsate hastôt tvakcaiva paridahyate |
na ca ñaknomy avasthôtuü bhramatøva ca me manað ||

31. nimittôni ca pañyômi viparøtôni Keñava |
na ca ñreyo ’nupañyômi hatvô svajanam ôhave ||

32. na kôþkûe vijayaü Kêûòa na ca rôjyaü sukhôni ca |
kiü no rôjyona Govinda kiü bhogair jøvitena vô ||

33. yeûôm arthe kôþkûitaü no rôjyaü bhogôð sukhôni ca |
ta ime ’vasthitô yuddhe prôòôüs tyaktvô dhanôni ca ||

34. ôcôryôð pitarað putrôs tathaiva ca pitômahôð |
môtulôð ñvañurôð pautrôð syôlôð saübandhinas tathô ||

35. etôn na hantum icchômi ghnato ’pi Madhusãdana |
api trailokyarôjyasya hetoð kiü nu mahøkête ||

36. nihatya Dhôrtarôûårôn nað kô prøtið syôj Janôrdana |
pôpam evôñrayed asmôn hatvaitôn ôtatôyinað ||

37. tasmôn nôrhô vayaü hantuü Dhôrtarôûårôn svabôndhavôn* |
svajanaü hi kathaü hatvô sukhinað syôma Môdhava ||

38. yady apy ete na pañyanti lobhopahatacetasað |
kulakûayakêtaü doûaü mitradrohe ca pôtakam ||

39. kathaü na jèeyam asmôbhið pôpôd asmôn nivartitum |
kulakûayakêtaü doûaü prapañyadbhir Janôrdana ||

40. kulakûaye praòañyanti kuladharmôð sanôtanôð |
dharme naûåe kulaü kêtsnaü adharmo ’bhibhavaty uta ||

41. adharmôbhibhavôt Kêûòa praduûyanti kulastriyað |
strøûu duûåôsu Vôrûòeya jôyate varòasaükarað ||

42. saükaro narakôyaiva kulaghnônôü kulasya ca |
patanti pitaro hy eûôü luptapiòâodakakriyôð ||

43. doûair etaið kulaghnônôü varòasaükarakôrakaið |
utsôdyante jôtidharmôð kuladharmôñ ca ñôñvatôð ||

44. utsannakuladharmôòôü manuûyôòôü Janôrdana |
narake niyataü vôso bhavatøty anuñuñruma ||

45. aho bata mahatpôpaü kartuü vyavasitô vayam |
yad rôjyasukhalobhena hantuü svajanaü udyatôð ||

46. yadi môm apratøkôram añastraü ñastrapôòayað |
Dhôrtarôûårô raòe hanyus tan me kûemataraü bhavet ||

SAЬJAYA UVФCA

47. evam uktvôrjunað saükhye rathopastha upôviñat |
visêjya sañaraü côpaü ñokasaüvignamônasað ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde Arjunaviûôdayogo nôma prathamo ’dhyôyað

 


 

 

II

SAЬJAYA UVФCA

1. taü tathô kêpayôviûåam añrupãròôkulekûaòam |
viûødantam idaü vôkyam uvôca Madhusãdanað ||

СRШBHAGAVФN UVФCA

2. kutas tvô kañmalam idaü viûame samupasthitam |
anôryajuûåam asvargyam akørtikaram Arjuna ||

3. klaibyaü mô sma gamað Pôrtha naitat tvayy upapadyate |
kûudraü hêdayadaurbalyaü tyaktvottiûåha paraütapa ||

ARJUNA UVФCA

4. kathaü Bhøûmam ahaü saükhye Droòaü ca Madhusãdana |
iûubhið pratiyotsyômi pãjôrhôv arisãdana ||

5. gurãn ahatvô hi mahônubhôvôn
ñreyo bhoktuü bhaikûam apøha loke |
hatvôrthakômôüs tu gurãn ihaiva
bhuèjøya bhogôn rudhirapradigdhôn ||

6. na caitad vidmað kataran no garøyo
yad vô jayema yadi vô no jayeyuð |
yôn eva hatvô na jijøviûômas
te ’vasthitôð pramukhe Dhôrtarôûårôð ||

7. kôrpaòyadoûopahatasvabhôvað
pêcchômi tvôü dharmasaümãâhacetôð |
yac chreyað syôn niñcitaü brãhi tan me
ñiûyas te ’haü ñôdhi môü tvôü prapannam ||

8. na hi prapañyômi mamôpanudyôd
yac chokam ucchoûaòam indriyôòôm |
avôpya bhãmôv asapatnam êddhaü
rôjyaü surôòôm api côdhipatyam ||

SAЬJAYA UVФCA

9. evam uktvô Hêûøkeñaü Guâôkeñað paraütapa |
na yotsya iti Govindam uktvô tãûòøü babhãva ha ||

10. tam uvôca Hêûøkeñað prahasann iva Bhôrata |
senayor ubhayor madhye viûødantam idaü vacað ||

СRШBHAGAVФN UVФCA

11. añocyôn anvañocas tvaü prajèôvôdôüñ ca bhôûase |
gatôsãn agatôsãüñ ca nônuñocanti paòâitôð ||

12. na tv evôhaü jôtu nôsaü na tvaü neme janôdhipôð |
na caiva na bhaviûyômað sarve vayam atað param ||

13. dehino ’smin yathô dehe kaumôraü yauvanaü jarô |
tathô dehôntaraprôptir dhøras tatra na muhyati ||

14. môtrôsparñôs tu Kaunteya ñøtoûòasukhaduðkhadôð |
ôgamôpôyino ’nityôs tôüs titikûasva Bhôrata ||

15. yaü hi na vyathayanty ete puruûaü puruûarûabha |
samaduðkhasukhaü dhøraü so ’mêtatvôya kalpate ||

16. nôsato vidyate bhôvo nôbhôvo vidyate satað |
ubhayor api dêûåo ’ntas tv anayos tattvadarñibhið ||

17. avinôñi tu tad viddhi yena sarvam idaü tatam |
vinôñam avyayasyôsya na kañcit kartum arhati ||

18. antavanta ime dehô nityasyoktôð ñarøriòað |
anôñino ’prameyasya tasmôd yudhyasva Bhôrata ||

19. ye enaü vetti hantôraü yañ cainaü manyate hatam |
ubhau tau na vijônøto nôyaü hanti na hanyate ||

20. na jôyate mriyate vô kadôcin nôyaü bhãtvô bhavitô vô na bhãyað |
ajo nityað ñôñvato ’yaü purôòo na hanyate hanyamône ñarøre ||

21. vedôvinôñinaü nityaü ya enam ajam avyayam |
kathaü sa puruûað Pôrtha kaü ghôtayati hanti kam ||

22. vôsôüsi jøròôni yathô vihôya navôni gêhòôti naro ’parôòi |
tathô ñarørôòi vihôya jøròany anyôni saüyôti navôni dehø ||

23. nainaü chindanti ñastrôòi nainaü dahati pôvakað |
na cainaü kledayanty ôpo na ñoûayati môrutað ||

24. acchedyo ’yam adôhyo ’yam akledyo ’ñoûya eva ca |
nityað sarvagatað sthôòur acalo ’yaü sanôtanað ||

25. avyakto ’yam acintyo ’yam avikôryo ’yam ucyate |
tasmôd evaü viditvainaü nônuñocitum arhasi ||

26. atha cainaü nityajôtaü nityaü vô manyase mêtam |
tathôpi tvaü mahôbôho nainaü ñocitum arhasi ||

27. jôtasya hi dhruvo mêtyur dhruvaü janma mêtasya ca |
tasmôd aparihôrye ’rthe na tvaü ñocitum arhasi ||

28. avyaktôdøni bhãtôni vyaktamadhyôni Bhôrata |
avyaktanidhanôny eva tatra kô paridevanô ||

29. ôñcaryavad pañyati kañcid enam ôñcaryavad vadati tathaiva cônyað |
ôñcaryavac cainam anyað ñêòoti ñrutvôpy enaü veda na caiva kañcit ||

30. dehø nityam avadhyo ’yaü dehe sarvasya Bhôrata |
tasmôt sarvôòi bhãtôni na tvaü ñocitum arhasi ||

31. svadharmam api côvekûya na vikampitum arhasi |
dharmyôd dhi yuddhôc chreyo ’nyat kûatriyasya na vidyate ||

32. yadêcchayô copapannaü svargadvôram apôvêtam |
sukhinað kûatriyað Pôrtha labhante yuddham ødêñam ||

33. atha cet tvam imaü dharmyaü saügrômaü na kariûyasi |
tatað svadharmaü kørtiü ca hitvô pôpam avôpsyasi ||

34. akørtiü côpi bhãtôni kathayiûyanti te ’vyayôm |
saübhôvitasya côkørtir maraòôd atiricyate ||

35. bhayôd raòôd uparataü maüsyante tvôü mahôrathôð |
yeûôü ca tvaü bahumato bhãtvô yôsyasi lôghavam ||

36. avôcyavôdôüñ ca bahun vadiûyanti tavôhitôð |
nindantas tava sômarthyaü tato duðkhataraü nu kim ||

37. hato vô prôpsyasi svargaü jitvô vô bhokûyase mahøm |
tasmôd uttiûåha Kaunteya yuddhôya kêtaniñcayað ||

38. sukhaduðkhe same kêtvô lôbhôlôbhau jayôjayau |
tato yuddhôya yujyasva naivaü pôpam avôpsyasi ||

39. eûô te ’bhihitô sôükhye buddhir yoge tv imôü ñêòu |
buddhyô yukto yayô Pôrtha karmabandhaü prahôsyasi ||

40. nehôbhikramanôño ’sti pratyavôyo na vidyate |
svalpam apy asya dharmasya trôyate mahato bhayôt ||

41. vyavasôyôtmikô buddhir ekeha Kurunandana |
bahuñôkhô hy anantôñ ca buddhayo ’vyavasôyinôm ||

42. yôm imôü puûpitôü vôcaü pravadanty avipañcitað |
vedavôdaratôð Pôrtha nônyad astøti vôdinað ||

43. kômôtmônað svargaparô janmakarmaphalapradôm |
kriyôviñeûabahulôü bhogaiñvaryagatiü prati ||

44. bhogaiñvaryaprasaktônôü tayôpahêtacetasôm |
vyavasôyôtmikô buddhið samôdhau na vidhøyate ||

45. traiguòyaviûayô vedô nistraiguòyo bhavôrjuna |
nirdvandvo nityasattvastho niryogakûema ôtmavôn ||

46. yôvôn artha udapône sarvatað saüplutodake |
tôvôn sarveûu vedeûu brôhmaòasya vijônatað ||

47. karmaòy evôdhikôras te mô phaleûu kadôcana |
mô karmaphalahetur bhãr mô te saþgo ’stv akarmaòi ||

48. yogasthað kuru karmôòi saþgaü tyaktvô Dhanaüjaya |
siddhyasiddhyoð samo bhãtvô samatvaü yoga ucyate ||

49. dãreòa hy avaraü karma buddhiyogôd Dhanaüjaya |
buddhau ñaraòam anviccha kêpaòôð phalahetavað ||

50. buddhiyukto jahôtøha ubhe sukêtaduûkête |
tasmôd yogôya yujyasva yogað karmasu kauñalam ||

51. karmajaü buddhiyuktô hi phalaü tyaktvô manøûiòað |
janmabandhavinirmuktôð padaü gacchanty anômayam ||

52. yadô te mohakalilaü buddhir vyatitariûyati |
tadô gantôsi nirvedaü ñrotavyasya ñrutasya ca ||

53. ñrutivipratipannô te yadô sthôsyati niñcalô |
samôdhôv acalô buddhis tadô yogam avôpsyasi ||

ARJUNA UVФCA

54. sthitaprajèasya kô bhôûô samôdhisthasya Keñava |
sthitadhøð kiü prabhôûeta kim ôsøta vrajeta kim ||

СRШBHAGAVФN UVФCA

55. prajahôti yadô kômôn sarvôn Pôrtha manogatôn |
ôtmany evôtmanô tuûåað sthitaprajèas tadocyate ||

56. duðkheûv anudvignamanôð sukheûu vigataspêhað |
vøtarôgabhayakrodhað sthitadhør munir ucyate ||

57. yað sarvatrônabhisnehas tat tat prôpya ñubhôñubham |
nôbhinandati na dveûåi tasya prajèô pratiûåhitô ||

58. yadô saüharate côyaü kãrmo ’þgônøva sarvañað |
indriyôòøndriyôrthebhyas tasya prajèô pratiûåhitô ||

59. viûayô vinivartante nirôhôrasya dehinað |
rasavarjaü raso ’pyasya paraü dêûåvô nivartate ||

60. yatato hy api Kaunteya puruûasya vipañcitað |
indriyôòi pramôthøni haranti prasabhaü manað ||

61. tôni sarvôòi saüyamya yukta ôsøta matparað |
vañe hi yasyendriyôòi tasya prajèô pratiûåhitô ||

62. dhyôyato viûayôn puüsað saþgas teûãpajôyate |
saþgôt saüjôyate kômað kômôt krodho ’bhijôyate ||

63. krodhôd bhavati saümohað saümohôt smêtivibhramað |
smêtibhraüñôd buddhinôño buddhinôñôt praòañyati ||

64. rôgadveûaviyuktais tu viûayôn indriyaiñ caran |
ôtmavañyair vidheyôtmô prasôdam adhigacchati ||

65. prasôde sarvaduðkhônaü hônir asyopajô yate |
prasannacetaso hy ôñu buddhið paryavatiûåhate ||

66. nôsti buddhir ayuktasya na côyuktasya bhôvanô |
na côbhôvayatað ñôntir añôntasya kutað sukham ||

67. indriyôòôü hi caratôü yan mano ’nuvidhøyate |
tad asya harati prajèôü vôyur nôvam ivômbhasi ||

68. tasmôd yasya mahôbôho nigêhøtôni sarvañað |
indriyôòøndriyôrthebhyas tasya prajèô pratiûåhitô ||

69. yô niñô sarvabhãtônôü tasyôü jôgarti saüyamø |
yasyôü jôgrati bhãtôni sô niñô pañyato muneð ||

70. ôpãryamôòam acalapratiûåhaü samudram ôpað praviñanti yadvat |
tadvat kômô yaü praviñanti sarve sa ñôntim ôpnoti na kômakômø ||

71. vihôya kômôn yað sarvôn pumôüñ carati niðspêhað |
nirmamo nirahaükôrað sa ñôntim adhigacchati ||

72. eûô brôhmø sthitið Pôrtha nainôü prôpya vimuhyati |
sthitvôsyôm antakôle ’pi Brahmanirvôòam êcchati ||

 

iti Ñrømad Bhagavadgøtôs Ãpaniûatsu Brahmavidyôyôü yogañôstre
ñrø Kêûòôrjuna-saüvôde sôükhyayogo nôma dvitøyo ’dhyôyað


 

III

ARJUNA UVФCA

1. jyôyasø cet karmaòas te matô buddhir Janôrdana |
tat kiü karmaòi ghore môü niyojayasi Keñava ||

2. vyômiñreneva vôkyena buddhiü mohayasøva me |
tad ekaü vada niñcitya yena ñreyo ’ham ôpnuyôm ||

СRШBHAGAVФN UVФCA

3. loke ’smin dvividhô niûåhô purô proktô mayônagha |
jèônayogena sôükhyônôü karmayogena yoginôm ||

4. na karmaòôm anôrambhôn naiûkarmyaü puruûo ’ñnute |
na ca saünyasanôd eva siddhiü samadhigacchati ||

5. na hi kañcit kûaòam api jôtu tiûåhaty akarmakêt |
kôryate hy avañað karma sarvað prakêtijair guòaið ||

6. karmendriyôòi saüyamya ya ôste manasô smaran |
indriyôrthôn vimãâhôtmô mithyôcôrað sa ucyate ||

7. yas tv indriyôòi manasô niyamyôrabhate ’rjuna |
karmendriyaið karmayogam asaktað sa viñiûyate ||

8. niyataü kuru karma tvaü karma jyôyo hy akarmaòað |
ñarørayôtrôpi ca te na prasidhyed akarmaòað ||

9. yajèôrthôt karmaòo ’nyatra loko ’yaü karmabandhanað |
tadarthaü karma Kaunteya muktasaþgað samôcara ||

10. sahayajèôð prajôð sêûåvô purovôca Prajôpatið |
anena prasaviûyadhvam eûa vo ’stv iûåakômadhuk ||

11. devôn bhôvayatônena te devô bhôvayantu vað |
parasparaü bhôvayantað ñreyað param avôpsyatha ||

12. iûåôn bhogôn hi vo devô dôsyante yajèabhôvitôð |
tair dattôn apradôyaibhyo yo bhuþkte stena eva sað ||

13. yajèañiûåôñinað santo mucyante sarvakilbiûaið |
bhuèjate te tv aghaü pôpô ye pacanty ôtmakôraòôt ||

14. annôd bhavanti bhãtôni parjanyôd annasaübhavað |
yajèôd bhavati parjanyo yajèað karmasamudbhavað ||

15. karma Brahmodbhavaü viddhi Brahmôkûarasamudbhavam |
tasmôt sarvagataü Brahma nityaü yajèe pratiûåhitam ||

16. evaü pravartitaü cakraü nônuvartayatøha yað |
aghôyur indriyôrômo moghaü Pôrtha sa jøvati ||

17. yas tv ôtmaratir eva syôd ôtmatêptañ ca mônavað |
ôtmany eva ca saütuûåas tasya kôryaü na vidyate ||

18. naiva tasya kêtenôrtho nôkêteneha kañcana |
na côsya sarvabhãteûu kañcid artha vyapôñrayað ||

19. tasmôd asaktað satataü kôryaü karma samôcara |
asakto hy ôcaran karma param ôpnoti pãruûað ||

20. karmaòaiva hi saüsiddhim ôsthitô Janakôdayað |
lokasaügraham evôpi saüpañyan kartum arhasi ||

21. yad yad ôcarati ñreûåhas tat tad evetaro janað |
sa yad pramôòaü kurute lokas tad anuvartate ||

22. na me Pôrthôsti kartavyaü triûu lokeûu kiücana |
nônavôptaü avôptavyaü varta eva ca karmaòi ||

23. yadi hy ahaü na varteyaü jôtu karmaòy atandritað |
mama vartmônuvartante manuûyôð Pôrtha sarvañað ||

24. utsødeyur ime lokô na kuryôü karma ced aham |
saükarasya ca kartô syôm upahanyôm imôð prajôð ||

25. saktôð karmaòy avidvôüso yathô kurvanti Bhôrata |
kuryôd vidvôüs tathôsaktañ cikørûur lokasaügraham ||

26. na buddhibhedaü janayed ajèônôü karmasaþginôm |
joûayet sarvakarmôòi vidvôn yuktað samôcaran ||







Дата добавления: 2015-08-17; просмотров: 309. Нарушение авторских прав; Мы поможем в написании вашей работы!



Композиция из абстрактных геометрических фигур Данная композиция состоит из линий, штриховки, абстрактных геометрических форм...

Важнейшие способы обработки и анализа рядов динамики Не во всех случаях эмпирические данные рядов динамики позволяют определить тенденцию изменения явления во времени...

ТЕОРЕТИЧЕСКАЯ МЕХАНИКА Статика является частью теоретической механики, изучающей условия, при ко­торых тело находится под действием заданной системы сил...

Теория усилителей. Схема Основная масса современных аналоговых и аналого-цифровых электронных устройств выполняется на специализированных микросхемах...

Значення творчості Г.Сковороди для розвитку української культури Важливий внесок в історію всієї духовної культури українського народу та її барокової літературно-філософської традиції зробив, зокрема, Григорій Савич Сковорода (1722—1794 pp...

Постинъекционные осложнения, оказать необходимую помощь пациенту I.ОСЛОЖНЕНИЕ: Инфильтрат (уплотнение). II.ПРИЗНАКИ ОСЛОЖНЕНИЯ: Уплотнение...

Приготовление дезинфицирующего рабочего раствора хлорамина Задача: рассчитать необходимое количество порошка хлорамина для приготовления 5-ти литров 3% раствора...

Дизартрии у детей Выделение клинических форм дизартрии у детей является в большой степени условным, так как у них крайне редко бывают локальные поражения мозга, с которыми связаны четко определенные синдромы двигательных нарушений...

Педагогическая структура процесса социализации Характеризуя социализацию как педагогический процессе, следует рассмотреть ее основные компоненты: цель, содержание, средства, функции субъекта и объекта...

Типовые ситуационные задачи. Задача 1. Больной К., 38 лет, шахтер по профессии, во время планового медицинского осмотра предъявил жалобы на появление одышки при значительной физической   Задача 1. Больной К., 38 лет, шахтер по профессии, во время планового медицинского осмотра предъявил жалобы на появление одышки при значительной физической нагрузке. Из медицинской книжки установлено, что он страдает врожденным пороком сердца....

Studopedia.info - Студопедия - 2014-2024 год . (0.011 сек.) русская версия | украинская версия